________________
-
अध्यात्मसारनुगमः
आचार्यधर्मधुरन्धरसूरिः
भूमिका
| SAROKAROKAR
अयि ! विद्याविद्योतितान्तःकरणा विद्वांसः !
____ अद्य भवत्करकमलयोः अध्यात्मसारानुगमाभिधानं ग्रन्थरत्नमुपदीकृत्य वयं हर्षपूरपरिप्लावितहृदया भवामः ।
___ इयमध्यात्मसारानुगमकृतिः, न्यायविशारद-न्यायाचार्य-पूज्योपाध्यायश्रीमद्यशोविजयगणिविरचिताध्यात्मसाराभिधग्रन्थस्य संक्षेपः वर्तते । तस्मिन् एकविंशत्यधिकाराः सन्ति, तदाश्रित्याऽस्मिन् ग्रन्थे प्रकाण्डपाण्डित्योपशोभितपूज्याचार्यश्रीमद्विजयधर्मधुरन्धरसूरीश्वरैः एकविंशतिरष्टकानि रचितानि सन्ति । प्रत्येकाष्टकानि छन्दोवैविध्येन विभूषितानि वर्तन्ते । एतत् छन्दोवैविध्यं खलु विद्वज्जनमनोरञ्जकं प्रतिभाति । ग्रन्थकर्तुः सूरीश्वरस्येदं छन्दःप्रभुत्वमप्याश्चर्यकरं दृश्यते। अष्टकमेकं तु शृङ्खलायमककलितं मनोरमं विरचितं विद्यते तत् सर्वेषां विदुषां चित्तप्रसन्नताधायकं वर्तते ।
अस्य ग्रन्थस्य रचनायाः पृष्ठभूरेतादृशी वर्तते । वि.सं. २०२३/२४ वर्षे ते पूज्याः पादलिप्तपुरे विराजमाना आसन् । तस्मिन् समये सद्यःप्रकाशितमध्यात्मसारग्रन्थस्य गूर्जरानुवादकलितं पुस्तकं पूज्यश्रीणां करकमलयोः समागतम् ।
RAM
Jain Education International
For Private Personal Use Only
www.jainelibrary.org