________________
तद् दृष्ट्वा तेषां मनसि एवंविधो विचारः प्रादुर्भूतः, यदस्य भिन्नभिन्नविषयोपरि १) गुम्फितस्य ग्रन्थस्य यदि संक्षेपः क्रियेत तर्हि संक्षेपरुचीनां विदुषां स्वाध्यायेऽवश्यं सौकर्यं स्यात् । तदनन्तरं तैः पूज्यैः स्वाध्यायं कृत्वा ग्रन्थस्याऽस्योपर्यष्टकरचनायाः प्रारम्भः कृतः । प्रबलक्षयोपशमेन स्वल्पेनैव कालेन च ग्रन्थरचना पूर्णीकृता । ग्रन्थोऽयमद्य वर्तमानकालिकसाहित्यरसास्वादलिप्सूनां परमसद्भाग्येन प्रकाशितो भवति।
पायं पायं मुदाऽध्यात्म-सारामृतभरं बुधाः । प्राप्नुवन्तु चिदानन्द-सुखसागरमग्नताम् ॥१॥
आ. प्रद्युम्नसूरिः
DOORDER
न्कान्न्न्
17 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org