SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तद् दृष्ट्वा तेषां मनसि एवंविधो विचारः प्रादुर्भूतः, यदस्य भिन्नभिन्नविषयोपरि १) गुम्फितस्य ग्रन्थस्य यदि संक्षेपः क्रियेत तर्हि संक्षेपरुचीनां विदुषां स्वाध्यायेऽवश्यं सौकर्यं स्यात् । तदनन्तरं तैः पूज्यैः स्वाध्यायं कृत्वा ग्रन्थस्याऽस्योपर्यष्टकरचनायाः प्रारम्भः कृतः । प्रबलक्षयोपशमेन स्वल्पेनैव कालेन च ग्रन्थरचना पूर्णीकृता । ग्रन्थोऽयमद्य वर्तमानकालिकसाहित्यरसास्वादलिप्सूनां परमसद्भाग्येन प्रकाशितो भवति। पायं पायं मुदाऽध्यात्म-सारामृतभरं बुधाः । प्राप्नुवन्तु चिदानन्द-सुखसागरमग्नताम् ॥१॥ आ. प्रद्युम्नसूरिः DOORDER न्कान्न्न् 17 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy