________________
॥२०॥
॥२१॥
कदा त्वदासन्नतरप्रदेशे, ध्यानस्थितः सर्वविकल्पशून्यः । त्वदेकशुद्धोज्ज्वलरूपलीनः विलीनसङ्गोऽहमहो भविष्ये रूपं क्व तेऽपूर्वमनन्ततेजोऽन्वितं मनोहारिजगत्रयस्य । यत्सम्मुखं सर्वसुरासुराणां, रूपस्य सारोऽप्यपरूपताभाक् दृष्ट्वा त्वदीयं चरणाम्बुजातं, पृथ्वीतले फुल्लितमद्भुतश्रि । पद्मानि सर्वाणि जले गतानि निमज्जितुं किं नितरां सलज्जम् नेत्रं त्वदीयं द्युतिपुञ्जपात्रं, करोति कार्यद्वयमेककालम् । प्रचण्डमार्तण्डमिचोग्रजाड्यं, जहाति शैत्यं कुरते शशीव वक्त्रं त्वदीयं भुवनातिशायि-शोभं समस्तामरनेत्रहारि । लावण्यगङ्गालहरिपरीतं, सातं प्रदातीश्वर ! दृष्टमेव त्वमेव देवो जगतीत्रयस्य, त्वं ध्येयरूपोऽखिलयोगिनां च । शरण्यरुपश्च भवे त्वमेव, देहि स्वरुपं तव देवदेव ! भक्ति प्रेमभृता हृदा नुत ! जिनश्रीराम ! चन्द्रप्रभापुञ्जपोज्ज्वलपुण्यपात्र ! भगवन् सर्वोरुभद्रङ्कर ! विश्वख्यातमहायशस्विविबुधैः संसेवितांहिद्वय ! भव्योद्धारधुरन्धरोद्धर भवाद् मां भव्यभावोद्धरम्
॥२३॥
॥२४॥
॥२५॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org