Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
अध्यात्मसारनुगमः
आचार्यधर्मधुरन्धरसूरिः
भूमिका
| SAROKAROKAR
अयि ! विद्याविद्योतितान्तःकरणा विद्वांसः !
____ अद्य भवत्करकमलयोः अध्यात्मसारानुगमाभिधानं ग्रन्थरत्नमुपदीकृत्य वयं हर्षपूरपरिप्लावितहृदया भवामः ।
___ इयमध्यात्मसारानुगमकृतिः, न्यायविशारद-न्यायाचार्य-पूज्योपाध्यायश्रीमद्यशोविजयगणिविरचिताध्यात्मसाराभिधग्रन्थस्य संक्षेपः वर्तते । तस्मिन् एकविंशत्यधिकाराः सन्ति, तदाश्रित्याऽस्मिन् ग्रन्थे प्रकाण्डपाण्डित्योपशोभितपूज्याचार्यश्रीमद्विजयधर्मधुरन्धरसूरीश्वरैः एकविंशतिरष्टकानि रचितानि सन्ति । प्रत्येकाष्टकानि छन्दोवैविध्येन विभूषितानि वर्तन्ते । एतत् छन्दोवैविध्यं खलु विद्वज्जनमनोरञ्जकं प्रतिभाति । ग्रन्थकर्तुः सूरीश्वरस्येदं छन्दःप्रभुत्वमप्याश्चर्यकरं दृश्यते। अष्टकमेकं तु शृङ्खलायमककलितं मनोरमं विरचितं विद्यते तत् सर्वेषां विदुषां चित्तप्रसन्नताधायकं वर्तते ।
अस्य ग्रन्थस्य रचनायाः पृष्ठभूरेतादृशी वर्तते । वि.सं. २०२३/२४ वर्षे ते पूज्याः पादलिप्तपुरे विराजमाना आसन् । तस्मिन् समये सद्यःप्रकाशितमध्यात्मसारग्रन्थस्य गूर्जरानुवादकलितं पुस्तकं पूज्यश्रीणां करकमलयोः समागतम् ।
RAM
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140