________________
भवान् ज्ञातस्त्राता भविकजनतायाः भवपथि । कथं नाऽहं त्रातो भवभवभयात् त्रस्तदरितः ॥ भवेयुः शास्तारो जगति खलु लञ्चाव्यसनिनस्त्वमप्येवम्भूतो भवसि भगवन् ! किं मम कृते ? ॥२०॥
રી
न रीणां नारीणां विकटविपदा तं विलगति । न दारिद्यं दैन्यं तमिह निजपाशे प्रसजति ॥ न चिन्ता चातुर्यं हरति मतिवैशद्यविशदं । सदा ये सेवन्ते तव चरणयुग्मं सुरतरुम् गलद्बोधं क्रोधं बलविकटयोधं विजयते । हतज्ञानं मानं प्रबलमपि हानं गमयति ॥ गलच्छायां मायां नयति बहुकौटिल्यकलितां । न लोभस्य क्षोभं वहति हृदये त्वां स्मरति यः अशोभि त्वं स्वामिन् ! सितसरसिजं विश्वसरसि । यशःसौरभ्यं ते प्रसरति समग्रेऽत्र जगति ॥ अलं विस्फूर्जन्ते भ्रमरभ्रमरीवृन्दसदृशः । यदने देवौधा अमरवनिता भक्तिभरिताः
રો
રો
तव प्रीतेली मम हृदयकुओ प्रकटिता । प्रसिक्ता प्रोत्सर्पन्नयनगलदश्रुरनिशम् ॥ स्फुरत्सौरभ्यश्रीः सुरभिपरमानन्दकुसुमा । तदन्तस्त्वन्माद्यन्मिलनमधुपानं विजयते
રજી
10 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org