________________
मूलाराधना
आथासः
रहेगा. इसवास्ते ज्ञान दर्शनका अधिनाभावी है ऐसा सिद्ध नहीं होता. मानाराधनसे दर्शनाराधनाका स्वरूप नहीं जाना जाता है. इसलिए ज्ञानाराधनामें सम्यग्दर्शनाराधना अन्तर्भूत नहीं होती है ऐसा आगममें कहा है.
सम्परज्ञानकी आराधनाके साथ सम्परत्वाराधनाका अविनाभाव है. परंतु मिथ्याज्ञानकी आराधनाके साथ सम्यक्त्वाराधना नही रहती है. अतः बद्द भजनीय है ऐसा आचार्यने युक्तियक्त कहा है. सम्यग्ज्ञानके साथ अवश्य सम्यग्दर्शन रहता है अतः सम्यग्ज्ञानमें सम्यग्दर्शनाराघना क्यों अन्तर्भत नहीं की गई है इसका उत्तर ऐसा हैज्ञानको समीचीनपना माप्त होनेमें सम्यग्दर्शन ही कारण है अतः उसकी मुख्यता होनेसे सम्यग्दर्शनाराधना तथा चारित्राराधना ऐसे आराधनाके संक्षेपसे दो भेद किये है.
RRARAMATARAPATAARAAAAAYATRAPATANAMEERTOPATREATRE
मनुष ज्ञानमतरेणापि वर्शन यर्तते, यतो मिथ्यारिपि शानस्याराधको भयति । अतो बिनाभावाभाव
सुद्धणया पुण णाणं मिच्छादिहिस्स वेति अण्णाणं |
तम्हा मिच्छादिठी णाणस्साराहवो णेव ॥ ५ ॥ विजयोदया-शुभमयाः पुगः। अतधर्मात्मकस्य वस्तुनोऽन्यतमधर्मपरिसरस्तदविनामाविधर्मबलप्रसूतो नयः । तथा चोक्तम् । “उपपत्तिबलावर्थपरिच्छेदो नय" इति ॥ शुध्धो नयो येषां ते वादनया:। निरपेअनयनिरासाय शुराइविशेषणम् । नित्यमेव सर्वथा क्षणिकमेवेति ये परिच्छेदास्ते विपर्यासरुपास्तथाविधस्थ प्रतिपक्षधर्मानपेजस्य वस्तुनि रूपस्याभावात् । सापेध रूपं निराकांक्षतारूपेण दर्शयतः प्रत्ययस्य अतस्मिस्तदिति शान भ्रान्तमिति भ्रान्तता । तहोवरहितता शुध्दता। तथा हि कत्तकस्वेन अनित्यतामेव वस्तुन: प्रत्येति मान न तत्सर्वथा वस्त्वनित्यं, निम्यानित्यारमकस्वास्सकलस्य । यदि हि नित्यमेव स्यात् क्रियमापतानुरूपहेतुकर्दयकेनायुक्ततास्य स्यादतो नित्यं भवस्येय च न भवतीति रक्ष्यप्रतिपत्तयः ।। शुध्दा नया येषां प्रतिपतृणां ते शुध्दनया।पुण पुनः । णार्ण ज्ञानमित्यभिमतं परस्य । मिनछादिहिस्स मिथ्यारऐः।धेति बने । अण्णाणं अशानं इति । न ज्ञानशब्दः सामान्यचाची किंतु यथार्थप्रतिपत्तिरेव ज्ञानशब्दाभिधेयेति । ज्ञायते मन्यते अधः परिच्छिद्यते येन तज्वानं । बस्स्वन्यभूतं च रूपमादर्शयता नार्थः परिच्छिद्यते तस्मान्न मिथ्याज्ञानं चानशब्दस्यार्थः, तदशात मित्येष ग्राह्यम् । ननु च--
"गदि दिये च काय जोगे वेदे फसाय णाणे य ॥ संजमंदसगलेस्सा भाषिया सम्मतसषिण आहारे॥"