________________
काराधना
आश्वासः
राजन्य सर्वदा योग्यां विदधानः परिक्रियाम् ।।
शक्तो जितनमीभूतः समरे जायते यथा ॥२३॥ विजयोवजह पयागराजकपदी राजपुत्राः । जोगा योग्यं । प्रहरणक्रियायाः परियम्म परिकम परिकरं । विद्यमवि समकालास्मासिदिषसमपि। कुणदिकरोति । तो ततः पश्चात् । जिदकरणो क्रियते रूपादिगोषरा विलय एमिरिति करणानि रनियापयुध्यते वितरणशम्देन । सम्पब क्रियानिष्पत्तौ यतिशयितं साधर्फ सत्करणमिति साध. कतममात्रमुच्यते । पचिन्तु फ्रियांसामान्यरचनः यथा हुकम् करणे इति । अत्र क्रियावाची गृहीतः । जिप्तशम्दम स्वपशीकरणवधिस्तथा सिदभार्थः स्वमशीतभार्यः इति गम्यते। तेनायमर्थः स्वयशीकृतक्रिया सन् जुद्धे युद्धे समरे। कम्मसमत्यो कर्मसमर्थः । कर्मशब्दो ऽनेकार्थः । मिथ्यावर्शनाविरतिप्रमादकपायानप्रतिबंधादिसामर्याध्यासितानि मियते इति कर्माणि ज्ञानापरणादीनि कर्तुः क्रियया व्यापकत्वेन विवक्षितमपि कर्म, यथा कर्मणि द्वितीयेति । तथा क्रियाषचनोऽपि अस्ति, किं कर्म करोधि? का क्रियामित्यर्थः ।ह क्रियावान्त्री गृहीतः । सा चात्र कियाऽन्यवनप्रहरणताडनादिका लस्या, समत्थो भबिस्सदि समर्थो भविष्यामीति ।। यो यत्साधयितुं वांछति स तत्परिकर्मणि प्राक प्रयतते, यथा रिपूनिहन्तुकामो हननकोपार्य अस्त्रशिक्षा करोति इत्येतारानर्थोऽनया गाथया दार्यतः ।
कोऽत्र रमान्त इति चेदुच्यते
मूलारा-जोग युद्धयोग्य । णिकचमावि युद्धकालापार प्रतिदिवसमाप । परियम्म शस्त्रायभ्यासं । सो पश्चात् । जिदकरणो स्वबशीकृतक्रियः सन । कम्मसमत्थो ग्यधनादिकार्यनमः ।भविस्मति अहं भविष्यामीति मत्वा ।
जिस पुरुषको जो कार्य सिद्ध करना है- वह उसके कारण कलापका संग्रह करे इस अर्थको दृष्टांत घलसे सिद्ध करने के लिये आगेका सूत्र है. वादी प्रतिवादीके विवादसमयमें दृष्टांतके द्वारा साध्यकी सिद्धि होती है. इस न्यायसे प्रस्तुत आराधनाकी सिद्धि के लिये आचार्य दृष्टांतप्रदर्शन करते है--
हिंदी अर्थ-जैसा राजपुत्र शखविद्याके साधनभूत कारणसामग्रीका नित्य अभ्यास करता है अर्थात युद्धके पूर्वकालमें दररोज शत्रोंका अभ्यास करता है, उसके प्रभावसे यह वास्तविद्यामें पूर्ण स्वाधीनक्रिय होता है. अर्थात्-निपुण होता है जिससे युद्ध में लक्ष्यभेद, शब्दमेदादिकार्य करने में यह समर्थ होता है. उसी तरह मुनि भी आराधनाओंका हमेशा अभ्यास करनेसे मरणकालमें रत्नत्रय सिद्ध करेंगे,