________________
मूलाराधना
आयासः
जितनी पापयुक्त क्रियायें है ये सब दःख उत्पन्न करती है इसका जब आत्माको ज्ञान हो जाता है व श्रद्धान हो जाता है तब आत्मा ऐसी दाख कारक क्रियाओंका त्याग करता है, परंतु ज्ञान व श्रद्धान न हो तो ऐसी क्रियाओंसे आरमा त्रिरक्त नहीं होता. ऐसी कियाओंमें उसको आनंद होता है व कल्याणकारक क्रियामें वह अग्नीति रखता है. जब ज्ञान दर्शन युक्त चारित्रकी आत्माको प्राप्ति होती है तब वह चारित्र नवीन कर्म आत्मामें नहीं आने देता व पूर्व बद्ध कर्मकी निर्जरा करता है. अतः इस चारित्रका उत्कृष्ट फल कर्मका पूर्ण विनाश करना ऐसा आचार्यका कहना योग्य ही है.
यज्ज्ञाने दुस्खंतुनिराकरणफलभित्यस्यान्वयनसाधनाय हाम्तमाई
' चक्खुस्स दसणस्स य सारो सप्पादिदोसपरिहरणं ॥
. चक्खू होइ णिरत्थं दहण बिले पडतस्त ॥ १२ ॥ विजयोदया-बक्खुस्स ईसणस्स य सारो इति । षखुस्स चक्षुषः। द्रव्येन्द्रियमिह चक्षुरिति गृहीतं निई तिरुपकरणं च तज्जन्यस्याद्रूपगोचर विज्ञानं दर्शनं तस्य संबधितयोच्यते । ततोऽयमों जायते-खान्यायाः पतीतेः सारो फल किं सप्यादिदोसपरिहरण सर्पफटकादीनां स्पर्शनादिक्रियायाः दु:खदाधिम्या परिहारः सादिभिः सपायत्वात् स्पर्शनभक्षणादिकः क्रियाविशेषः मर्याविदोष इत्युच्यते, तस्य परिहरणं परिवर्जन, ततोयं वाक्यार्थः-पज्ञानं तद्दवनिराकरणफलं यथा चक्षुर्जन्यसानियोचरक्षान सपदिस्पर्शनभक्षपाादिपरिहरपाफलमिति । चक्षुनिमिड चक्षुरुच्यते चक्षु प्रसूतं शाने । होदि भयति । गिरत्थं निरर्थकं । दहण स्ट्या मास्या बिलादिकमप्रतः स्थितं, पिलग्रहणमुपलक्षणं उपघातकारिणाम् 1 पद्धतस्स पततः पुरुषस्य । अापरा व्याख्या-जानादर्शनाचारमोपकारिथिशिएफलदायिचारिच इत्युक्तं । मनु ज्ञानमिष्टानिष्टमागोपदार्श तदयुक्तं जानस्योपकारित्वमभिधातु इति चेत्र ज्ञानमात्रणे प्रार्थसिद्धिः, यतो ज्ञान प्रवृत्तिहीन असत्समं । अत्र वस्तुनि दृष्टान्तवर्शनेन निगमयति-चक्बुस्स देसणस्स य इति । शानदर्शनाभ्यामपि चारित्रस्यात्मोपकारिता कस्मिन्मधे निगदिता येनोक्तमित्युच्यते । अतीतसूत्र इति चैतन्मिथ्या 13 णाणस्स ईसणस्स य सारो चरणं हंचे जहाखाद ' । त्यतो वाफ्यार्तिक शानदर्शनाभ्यां चारित्रमेयोपकारीत्ययं प्रत्ययो मायते? एवमिति नदनुभयविरुद्धमाचरतीत्युपेक्ष्यते, न चत्कथमुक्तमित्युच्यते । किंच तस्य सूत्रस्य या पातनिका कृता मानदर्शनचारिषु कि प्रधानमित्यत्र प्रभे, मधानस्य निरूपणार्थ सूत्रमित्यनया च विरुध्यते ।' चरणस्स तस्स सारो णियाणमणुत्तरं भाणिय' इत्युक्तं चारित्रस्य समतारूपस्य फलमशेषकर्मापाय इत्युक्तं ।।