________________
मूलाराधना
आश्वासः
६३
तामु समितिषु ईयांसमित्याविषु पंचसु । गुतीसु सापद्ययोगेभ्य आत्मनो गोपनै रक्षणं निवारणं गुन्निः तासु कायगुप्त्यादिषु तिसपु । वंसगणाणे दर्शनमत्र सरागसम्यक्त्वं मानं च क्षायोपशामिक माझं तयोरेय असादनाथा: संभवात् । वीतराग सम्बक्रवक्षायिकज्ञानयोर्मोहापायप्रभवत्वेन तवभावात् । संक्लेशस्य मोहनन्यत्वेन तदभाषस्तत्रावर्तनात् । गिरदिचाराणं माहात्म्यापकर्पहेतुः परिणामस्तस्मानिष्कान्तानां । तत्र ईवसिमितेरतिचारो मंदालोके गमन पदविन्यासदेशस्य सम्यगनालोचन, अन्यत्र गतचित्तत्वादिकं च । भाषासमितेरिदं वचो वक्तुं मम युक्तं न घेत्यनालोच्याज्ञात्वा वा भाषण. मित्यादिकः ॥ एषणासमितेरुद्दमादिदोषोपहतभोजनस्य मनोवाकाय; करणकारणानुमोदनानि, तत्कारिभिः सह संवासो वा । आदाननिक्षेपापसामनेराश्यस्य स्थाप्यस्य वा किमत्र जन्तवः सन्ति न सन्ति येत्यनालोचनं । दुष्प्रमार्जन गर्भमार्जमं च । प्रनियापनासमितेः कायभूम्यशोधन, मलसंपातदेशानिरूपणमित्यादिकः ॥ कायगुप्तेरसमाहितचित्ततया करयति यानिवृत्तिजनसंवरणदेशे एकपादादिना अवस्थान मशुभयानाभिनिविष्ठस्य निश्रलत्वमाताभासप्रसिभित्राभिमुख तथा नदाराधनान्यापुनस्येवावस्थानं ॥ सचित्तभूम्यादा रोषारपीद्वाऽनिभला स्थितिः । कायोत्सर्गे तदोषाः कायममत्या त्यागो वेत्यादिकः । मनोगुमे रागादिसहिता स्वाध्याये वृत्तिः । दर्शनस्य शंकाकांक्षाविचिकित्सान्याष्टिप्रशंसासंस्त वादिकः । ज्ञानस्य द्रष्यादिशुद्धि विनाध्ययनं, वर्णपदादीनां न्यूनाधिकखकरण, विपरीतपावापर्यरचना, विपरीतार्थनिरूपण, ग्रंथार्थयोपरीत्य, संदेडविपर्यासानध्यवसाया वा । समिदीसु य च शब्दातेषु च । गुसासु य च शब्दात्तपसि च । आसादणबहुलाणं मरणकाले परीषपराभवात्समित्यविषु पुनः पुनः संक्लेश कुर्वता । उस अंतरं अपुगलपरिवर्तन कालमात्रमतरालं । मरणे रत्नत्रयाच्च्युताः पुनस्तावति काले अतिक्रान्ते तल्लभंसे इति भावः ।।
RATARATPATRA
जो मिथ्यात्वको प्राप्त नहीं हुवा है, जिसका चारित्र र है ऐसा भी मुनि परीषदके भयसे यदि संक्लेश परिणामी होगा तो उसको दीर्घकाल तक संसारभय रहेगा अतः संक्लेश परिणामोंका त्याग करना चाहिये | ऐसा सूत्रकार कहते हैं.
हिंदी अर्थ-ईर्यासमित्यादि पांच समिति, मनोगुप्त्यादि संग गुप्सित सम्बग्दर्शन और शान ऐसे आत्महितकारक आचरणों में जो संक्लेश परिणाम रखते हैं, इनमें जो अविचार लगाते हैं वे मुनि दीर्घकालतक संसारभ्रमण करते हैं.