SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आयासः जितनी पापयुक्त क्रियायें है ये सब दःख उत्पन्न करती है इसका जब आत्माको ज्ञान हो जाता है व श्रद्धान हो जाता है तब आत्मा ऐसी दाख कारक क्रियाओंका त्याग करता है, परंतु ज्ञान व श्रद्धान न हो तो ऐसी क्रियाओंसे आरमा त्रिरक्त नहीं होता. ऐसी कियाओंमें उसको आनंद होता है व कल्याणकारक क्रियामें वह अग्नीति रखता है. जब ज्ञान दर्शन युक्त चारित्रकी आत्माको प्राप्ति होती है तब वह चारित्र नवीन कर्म आत्मामें नहीं आने देता व पूर्व बद्ध कर्मकी निर्जरा करता है. अतः इस चारित्रका उत्कृष्ट फल कर्मका पूर्ण विनाश करना ऐसा आचार्यका कहना योग्य ही है. यज्ज्ञाने दुस्खंतुनिराकरणफलभित्यस्यान्वयनसाधनाय हाम्तमाई ' चक्खुस्स दसणस्स य सारो सप्पादिदोसपरिहरणं ॥ . चक्खू होइ णिरत्थं दहण बिले पडतस्त ॥ १२ ॥ विजयोदया-बक्खुस्स ईसणस्स य सारो इति । षखुस्स चक्षुषः। द्रव्येन्द्रियमिह चक्षुरिति गृहीतं निई तिरुपकरणं च तज्जन्यस्याद्रूपगोचर विज्ञानं दर्शनं तस्य संबधितयोच्यते । ततोऽयमों जायते-खान्यायाः पतीतेः सारो फल किं सप्यादिदोसपरिहरण सर्पफटकादीनां स्पर्शनादिक्रियायाः दु:खदाधिम्या परिहारः सादिभिः सपायत्वात् स्पर्शनभक्षणादिकः क्रियाविशेषः मर्याविदोष इत्युच्यते, तस्य परिहरणं परिवर्जन, ततोयं वाक्यार्थः-पज्ञानं तद्दवनिराकरणफलं यथा चक्षुर्जन्यसानियोचरक्षान सपदिस्पर्शनभक्षपाादिपरिहरपाफलमिति । चक्षुनिमिड चक्षुरुच्यते चक्षु प्रसूतं शाने । होदि भयति । गिरत्थं निरर्थकं । दहण स्ट्या मास्या बिलादिकमप्रतः स्थितं, पिलग्रहणमुपलक्षणं उपघातकारिणाम् 1 पद्धतस्स पततः पुरुषस्य । अापरा व्याख्या-जानादर्शनाचारमोपकारिथिशिएफलदायिचारिच इत्युक्तं । मनु ज्ञानमिष्टानिष्टमागोपदार्श तदयुक्तं जानस्योपकारित्वमभिधातु इति चेत्र ज्ञानमात्रणे प्रार्थसिद्धिः, यतो ज्ञान प्रवृत्तिहीन असत्समं । अत्र वस्तुनि दृष्टान्तवर्शनेन निगमयति-चक्बुस्स देसणस्स य इति । शानदर्शनाभ्यामपि चारित्रस्यात्मोपकारिता कस्मिन्मधे निगदिता येनोक्तमित्युच्यते । अतीतसूत्र इति चैतन्मिथ्या 13 णाणस्स ईसणस्स य सारो चरणं हंचे जहाखाद ' । त्यतो वाफ्यार्तिक शानदर्शनाभ्यां चारित्रमेयोपकारीत्ययं प्रत्ययो मायते? एवमिति नदनुभयविरुद्धमाचरतीत्युपेक्ष्यते, न चत्कथमुक्तमित्युच्यते । किंच तस्य सूत्रस्य या पातनिका कृता मानदर्शनचारिषु कि प्रधानमित्यत्र प्रभे, मधानस्य निरूपणार्थ सूत्रमित्यनया च विरुध्यते ।' चरणस्स तस्स सारो णियाणमणुत्तरं भाणिय' इत्युक्तं चारित्रस्य समतारूपस्य फलमशेषकर्मापाय इत्युक्तं ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy