________________
आश्वासः
लारावना
ननु मुक्ते : कारण निर्जरैष तत्कारण च तपः इति सम्यक्त्याराधना तप आराधना चेति संक्षिप्य वक्तुं युक्त। तत्र संवरकारिणि चारित्रे सत्येव निर्वाणानुगुणाया निजरायास्तपसा कर्तुं शक्यत्वात् । तदेवाह--
मुलास-सम्मादिठुिस्स वि । तत्वश्रद्धानपतोऽपि किं पुनर्मिध्यादृष्टेरित्यतिशयोऽपिशब्दार्थः। अविरदस्स हिंसादिषु विषयेषु च प्रवर्तमानस्य । महागुणो अनल्पोपकार कर्मनिर्मूलनमर्थमित्यर्थः । संयमहीनस्य संवराभावे प्रतिक्षणमपरापरकर्मसंघावोपादानान्मुक्तिर्न स्यादिति भावः। एतच्चारित्रस्य प्राधान्यायियक्षायामेवोक्यते । यथा " मुक्तिस्तपसैच तत्तपः कार्यमि" ति तपसः प्राधान्यविवक्षायां ।खु मेदविवझायां इयार्थे अभेदविवक्षायां वा एकार्थे । हस्तिस्नानमिव असंयतस्य तपो भवतीति योज्यं ॥ यथा इस्ती स्नातः सनातनुत्तया स्वकरार्पित रजो बहुतरमादत्ते तथा तपसा निर्जीर्णकमांशोऽसंयमार्पितं कर्म पुनर्मुक्तयादिलंपटतया बहुतरमादत्ते इत्यर्थः ।। दारगंव मथनचर्मपालिकेष । तं तत्तपः । तस्स सम्यग्रष्टेरप्यविरतस्य । यथा वेष्टनसहभाब्युद्वेष्टनं कुर्वाणा आकर्षणधर्मवधिका भ्रमियत्रस्य स्थैर्य न करोति तथा अथसहभाविनी निर्जरां कुर्वसपोs संयतरू सो कोनी अ इमिरमानेनापगतादातरस्यापादनं धर्मवद्धिकया प बंधसहमाविन्या निर्जरया स्वास्थ्याभावो दश्यते । उपमेयगतातिशयफलत्वादृष्टान्तान्तरोपन्यासस्य । ये तु चुंछिंदकर्मेति पठन्ति तेषामिय व्याख्या
दं मानकसेतिकादियोग्य काव दिन्ति चिकीर्पितबास्त्वनुगुणभावेन कृततीति चंदारिच्छदाफारास्तेषां कर्म व्यापारधर्मबद्भिकया अभिपरिभ्रमणं । तपथा खुशब्देन यथार्थेनोभयत्र संबंधात् । शेष पूर्ववत् ।।
-
-
निर्जरा तपके आधीन है. तथा विद्यमानकर्म इस तपके प्रभावसे क्रमसे निर्जाणे होता है. जब संपूर्ण कर्म निःशेष हो जाता है तब स्वास्थ्य रूप मोक्ष प्राप्त होता है, अतः मोक्षका कारण निर्जरा ही है. वह निर्जरा त होती है. अतः दर्शनाराधना व तपआराधना ऐसी दो आराधनाओंका वर्णन करना योग्य है ऐसी शंका होनेपर संबरको उपन्न करनेवाला चारित्र सहायक होनेसे हि तप मुक्तीकी साधक ऐसी निर्जरा उत्पन्न कर सकता है अन्यथा नहीं ऐसा उत्तर निम्न लिखित गाथामें देते है
हिंदी अर्थ-जीवादि तत्वोंपर जिसकी श्रद्धा है ऐसे अविरत अर्थात् असंयमी पुरुषका तप महान् उपकार करनेवाला नहीं होता है. वह उसका तप हाथीके स्नान समान होता है, जैसे हाथी नमें स्नान करता है परंतु फिर तटपर आकर अपने सूंडसे सर्वांगपर धुलि फेकता है वैसे असंयत सम्यग्दृष्टि कर्म निर्जीर्ण करता हुवा भी