________________
मूलाराधना
बाश्याप्तः
३२
इस गाथापर कोह विद्वान् ऐसी व्याख्या लिखते है. पिछलेक गाथामें 'अमान होनेसे दर्शनाराधनाका अभाव होता है, ऐसा जो कहा है वह अज्ञान क्या चीज है तथा वह किसको होता है। ऐसे प्रश्नका उत्तर देनेकेलिये 'सुध्वणया पुण गाण' यह गाथा आचार्यने रची है ऐसा कोई विद्वान कहते है. परंतु यह उनका कहना युक्तिशून्य है. 'वह अज्ञान क्या चीज है, इस प्रश्नका मिथ्याचानका लक्षण कहनेवाला उत्तर उपर्युक्त स्त्री आचार्यने नहीं दिया है. मिथ्यापिका लोहार है नही समान लषण ऐमा दोनों प्रश्नोका उत्तर आचार्य ने दिया है ऐसी आपने कल्पना की है. 'तमाण मिच्छदिही' इस सूत्रमें मिथ्याष्टिजन झानके आराधक नहीं होते है इस अभिप्रायका ही उपसंहार किया है ऐसा समझना चाहिए, परंतु वह अभिप्राय छोड करके सूत्र में न दिखाया हुवा अभिप्राय समझ लेना अयोग्य है.
चारित्राराधना कथ्यते । चतुर्थ्या आराधनायाः प्रतिपसिफर्म दर्शयत्राह
संयममाराहंतेण तवो आराहिओ हवे णियमा ॥
आराहतेण तवं चारित्तं होइ भयणिज ॥ ६ ॥ विजयोदया-संयममाराहतेण संयम इत्यनेन शब्देन इह चारित्रमित्युच्यते । कर्मादाननिमितक्रियाभ्य उपरम संयमः । । सच चारित्रं । तथा चाभ्यधायि-कार्यादाननिमितकियोपरमो शानवतश्चारित्रमिति | संजमं चारित्रं आराधतेण भाराधयता। नचो तपः । आराधिदो आराधितं । इव भवेत्। णियमा अवश्यमय । कथं! इइ अनशनं नाम अशन न्यागः । स च त्रिप्रकारः । मनसा मुंजे. भोजयामि, भोजने व्यापृतस्यानुमतिं करोमि 1 मुंजे, अश्व, पचनं कुर्चिति वचसा। तथा चतुर्वेधस्याहारस्यामिसंधिपूर्वक कायनादानं, इस्तसंझायाः प्रवर्तन अनुमतिसूचनं कायेन । पतासां मनोवाकायफियाणां कर्मोपादानकारणानां त्यागोऽनशनम् चारित्रमेय । योगत्रयेण तृप्तिकारिण्यां भुजिक्रियायां दर्पवाहिन्यां मिराकृतिः अवमोदर्यम् । तथा याहारसंशाया जयो घृत्तिपरिसंख्यानं । रसगोचरगायत्यजनं त्रिधा रसपरित्यागः । कायसुखामिलापत्यजनं कायलेयाः। चित्तव्याकुलतापराजयो विविक्तशयनासनं। स्वकृतापराधगृहनत्यजनं आलोचना । स्वकृतादशुभयोगात्प्रतिनिवृत्तिः प्रतिक्रमणे । तदुभयोजसनं उभयं । येन यत्र वा अशुभोपयोगोऽभूतपिराफिया, ततो परासन विषेकः। देहे ममत्वनिराला कायोत्सर्गः। तपोऽनशनादिकं यथा भवति खारिवं तथोकमेव । असंयमजुगुप्सामेष प्रषज्याहापनं छेदः। मूलं पुनम्बारित्रादानं । शानदर्शनचारित्रतपसामतीचारा अशुभक्रियाः । तासामपोनं दिनयः, चारित्रस्य कारणानुमननं वैयावृस्य ।