Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 295
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । खितेनाहिनकुलेनाश्वमहिषेण गोव्याघेण च भित्तिषु निर्वैरसत्त्वान्यनुकुर्वन्ति चत्वराणि तपोधनाश्रमपदस्य । (अन्यतोऽवलोक्य सहासम् ।) दृष्ट्वाकृष्टकचामुदस्तचिबुकां पत्या कराभ्यां बला कामप्येणदृशं करौ विधुवतीमास्वाद्यमानाधराम् । आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा नार्यः सस्मितनम्रवक्रकमलाः कर्षन्ति यूनां मनः ॥ १६ ॥ नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरास्तस्य परमुपचाराय संनह्यन्ति । तथा हि । म्थाप्यन्ते गृहवासवेदिषु घटाः संवेष्टितास्तन्तुभिः प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः । कन्याभिघृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः ___ साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च ॥ १७ ॥ (विचिन्त्य ।) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति । कथमस्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः । कथं वा कठोराणि तपांसि विनानेन सुलभः शिवप्रसादः । कथमनेन स्वकालविकस्वरशिरीषदलकोमलशरीरेण सुकरा कठोरा तपश्चर्या । न चैतस्य तादृशतपश्चरणातेऽखिलपुरुषार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते । नलिनीदलान्तरालतरलोदबिन्दुसमस्यन्दा दुनिरोधा हि चित्तवृत्तयः । तदिदानीं मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मजति । अथवा कस्य किमसंभावितमनुकूलतामुपगते दैवे । (दक्षिणभुजम्पन्दमभिनीय ।) कथमस्थाने मम विचारः । सर्व सुघटितं भविष्यति । (नेपथ्ये) वैतालिक:वातं प्रावृषिकं निरुध्य सहसा गात्रप्रकम्पप्रदं संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम् । दिष्टया लब्धवता प्रसादमधिकं वापीनलाधारयोः सद्यः शारदवासरेण धवलो मेघोऽम्बरं प्रापितः ॥ १८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368