Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ भङ्कः]
जीवानन्दनम् । राजा-(मन्त्रिणा सह त्वरितमुपसृत्य ।) विधिहरिविषमेक्षणात्मकः सन्सृजति विभर्ति निहन्ति यो जगन्ति ।
तदहममलमेकमेव सच्चित्सुखवपुषं परमेश्वरं नतोऽस्मि ॥ १९ ॥ (इति प्रणमति ।)
भगवान-वत्स, मन्त्रिणा सममभिमतेन युज्यस्व । जीवः-(मन्त्रिणा सहोत्तिष्ठन् । शिरस्यञ्जलिं बद्धा ।)
जय जय जगदीश देवासुरावध्यतादर्पवेगोद्धृतत्वत्पदाङ्गुष्ठनिष्पीडनम्तब्धकैलासमूलात्तदोर्विंशतिप्रस्तुतस्तोत्रपुष्यद्दयारक्षितोन्मुक्तलङ्कापते निप्रपञ्चाकृते
जननमरणलाभपौनःपुनोदीततद्भञ्जनारब्धघोरव्रतप्रीणितत्वकठोरश्रवःप्रार्थनाजातकोपोत्थशापामिषाशीभवत्तापसत्राणकृद्रामरूपग्रह स्वेषु सानुग्रह ।
अनुपमितगृहीततारुण्यलक्ष्मीनिरीक्षोन्मिषद्दारुकारण्यनारीव्रतभ्रंशकुप्यन्मुनीन्द्राभिचारोत्थितं तुङ्गनादं कुरङ्गं ज्वलज्ज्वालमग्निं कराभ्यां वहन्दश्यसे सद्भिरामृश्यसे
कलशभवमहर्षिवातापिनिर्वापणादक्षिणोर्वीभरापादनाविन्ध्यसंस्तम्भनासिन्धुनाथाम्बुनिःशेषनिष्पानशक्तिप्रदायिस्वपादाम्बुजध्यानमाहात्म्य शंभो नमस्ते नमस्ते ॥ २० ॥
पुनः
प्रसूनशरदाहिने प्रबलकालकूटाशिने
कृतान्तपरिपन्थिने त्रिपुरगर्वनिर्वासिने । नटापटलयन्त्रितामरतरङ्गिणीस्रोतसे
प्रपन्नभयहारिणे प्रमथनाथ तुभ्यं नमः ॥ २१ ॥ निष्क्रियस्यापि देवस्य जगत्सृष्टयादिकर्मणि ।
प्रवृत्ति कुर्वती देवीं प्रपद्ये भक्तवत्सलाम् ॥ २२ ॥ देवी-णाह, इमस्स मणोरहं पुच्छिअ झत्ति तं णिवत्तेहि (क) (क) नाथ, अस्य मनोरथं पृष्ट्वा झटिति तं निर्वतय ।
For Private and Personal Use Only

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368