Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra १०२ www.kobatirth.org अपि च । Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला 1 कर्तारं कतिचित्किलानुमिमते कार्यार्थमुर्व्यादिभिः aster : पुरुषस्य यस्य पुरतः सृज्यं प्रकृत्या जगत् । क्लेशैः कर्मभिराशयैश्च सकलैरस्पृष्टरूपोऽखिलप्रज्ञोऽनादिगुरुः स ईश्वर इति व्याख्यन्ति केचित्तु यम् ॥ १४ ॥ श्रुतमिति निगमान्तेष्वेकमेवाद्वितीय निरवधि परिपूर्ण ब्रह्म सच्चित्सुखात्म | विलसति किल यस्मिन्विश्वमेतत्तमित्रे खजि फणिवदबोधादित्यमाहुः किलान्ये ॥ १५ ॥ मन्त्री — तत्तादृशमेनमवाङ्मनसगोचरमहिमानं पङ्कजासनपाकशासनप्रभृतयो देवाः प्रणमन्ति भगवन्तम् । अतः सेवावसरं प्रतिपालय क्षणमात्रम् | राजा - सम्यङ्गिरूपितममात्येन । नमदमरसहस्रमौलिमालापरिगलितैर्भुवि पारिजातपुष्पैः । अलिकुलमनवाप्तदिव्यगन्धग्रहणकुतूहलि कृप्यते समन्तात् ॥ १६ ॥ मन्त्री - अवसरोऽयमखिलसुरासुरगुरोः सरोरुहाकर संवेशविद्यादेशिककलाशेखरस्य सेवनाय देवस्य । अत एव संभ्रान्तनन्दिकरघूर्णितवेत्रपात - भीतापगत्वर गणव्रजवर्जितेन । एतेन कीर्णकुसुमेन पथा महेशं सेवस्व भक्तिमददुर्लभसंनिधानम् ॥ १७ ॥ (ततः प्रविशति यथानिर्दिष्टः परमेश्वर्या सह परमेश्वरः । ) परमेश्वरः - अयि गिरीन्द्रसुते, अनितरसाधारणया भक्त्या जीवस्य मामनुस्मरतः । सपदि मयास्य पुरस्तत्संनिहितं सपरिवारेण ॥ १८ ॥ देवी- देव, तुरिअं तुह आगमणं एव्व दंसेदि अणण्णतुल्ले भत्तिमत्तणम् । (क) (क) देव, त्वरितं तवागमनमेव दर्शयत्यनन्यतुल्यं भक्तिमत्त्वम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368