Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। भगवान्-प्रिये, किमत्र प्रष्टव्यम् । विदितमेव । यक्ष्मराजः कैश्चिदसाध्यरोगैः सहानुगतो विकुर्वाणो निर्मूलं छेत्तव्य इत्येतस्य मनोरथ इति तत एतस्मै योगसिद्धिमुपदिश्य निर्जितनिखिलरोगं ब्रह्मरन्ध्रस्थितचन्द्रमा ण्डलनिःष्यन्दमानामृताप्लुतशरीरं निजानन्दानुभवतुच्छीकृताखिलप्राकृतसु. खान्तरं सफलमनोरथमेनं कृतार्थयिष्यामि । देवी--(सहर्षम् ।) सरिसं खु एदं तुम्हकेरम्स भत्तवच्छलम्म । (क) भगवान---वत्स जीव, योगसिद्धिमुपदिशामि ते । जीव:---भगवन् , को नाम योगः कीदृशी वा तस्य सिद्धिः । भगवान्-वत्स, श्रृयताम् । योगश्चित्तवृत्तिनिरोधः । चित्तं नामान्तःकरणम् । यच्चक्षुरादिकरणद्वारा बहिर्निगच्छद्विषयाकारेण परिणमति । यत्तादात्म्यापन्नो द्रष्टापि तद्रूपाकार एव परिभाव्यते । तदुक्तम्-. "ध्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च । बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिमाक्षिणि ॥' इति । 'ध्यायतीव लेलायतीव' इति श्रुतिः । तस्य वृत्तयो नाम कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहीं रित्याद्याः श्रुतीरिता आन्तराः, बाह्याश्च शब्दस्पर्शादिविषयग्राहिण्यः । सत्त्वरजस्तमोरूपगुणत्रयात्मिकानां च तासां दैवासुरसंपद्रूपत्वेन द्वेधा विभाग उक्तो गीतायाम्--- "अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥' इत्यादिर्दैवी संपत् । 'दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च' इत्यादिरासुरी संपत् । तत्र दैवी संपत्सात्त्विकी । आसुरी तु रजस्तमःप्र. धाना । 'दैवी संपद्विमोक्षाय निबन्धायासुरी मता' । तासां च सर्वासामान्तरीणां बाह्यानां च चित्तवृत्तीनां निरोधो नाम स्वविषयेभ्यः प्रतिनिवर्त्य क्वचित्सगुणे निर्गुणे वा वस्तुनि चित्तस्य समवस्थानम् । तच्च दृढतरवैराग्यसत्कारनिरन्तरसेवनाभ्यां सबलेन लभ्यते । तदुक्तम्(क) मदशं खल्वेताष्मादशम्य भक्तवत्मलस्य । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368