Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कर्म-एवमेतत् । अपि चानेनाविष्टः । यद्भक्ष्यमम्लकटुतिक्तमपेक्षते त__ न स्वादु खादति च सूक्षयते हितोक्तम् । जवां विवेष्टयति हुंकृतिमादधाति ... बालेषु न वचन दर्शयते रुचिं च ॥ १३ ॥ विदूषकः-दिट्ठी वि ण पहुवदि णं पेक्खि, । (क) मत्री-एष ज्वरोऽपि यक्ष्मराजसखः । क्रोधनारोचकाध्मानैस्त्रिभिः पुत्रैरुपैधते । भार्यया पञ्चविधया ग्रहण्यभिधया सह ॥ ६४ ॥ विदषकः-(अन्यतो विलोक्य सभयकम्पम् ।) वअम्स, अहं दाणिं ण जीविम्स, जदो खु करगहिदखग्गखेडअसरकम्मुअपरिघसूलगदा पञ्चत्थिराअसेणा अभिवडुइ साअरो विअ । (ख) ___ मत्री-(विलोक्य ।) एते व्रणराजपुत्रा अष्टविधा भगंदराः । एते च षडिधा मूलाधिष्ठानमभिव्याप्नुवन्ति । एते च कफसंभवा दश मेहाः पित्तसंभवैः षद्भिर्वातसंभवैश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः । अपरत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते । एतान्यपि च वातपित्तकफसंनिपातभुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह सजीभवन्ति । एष गुल्मोऽपि शूलमवलम्ब्य विजृम्भते तथाष्टविधशूलाश्च निरुन्धन्ति । काल:---कर्मन, समर्थोऽयं मन्त्री रोगविशेषपरिज्ञाने । मत्री-तथान्येऽप्यत्र बहवः प्रभवन्ति । ये किल, मन्दान्युत्थोदरस्थामयसुहृद उदावर्तभेदा अशीति तोत्थाः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च । (क) दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम् । (ख) वयस्य, अहमिदानी न जीविष्ये, यतः खलु करगृहीतखड्गग्वेटकशरकार्मुकपरिघशूलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर इव । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368