Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६ अङ्कः]
कर्म – अहमप्येवमेव ।
मत्सरः
www.kobatirth.org
जीवानन्दनम् ।
---
(इत्युभी निष्क्रामतः । )
Acharya Shri Kailassagarsuri Gyanmandir
देवालं शोकेन द्विपि जीवति न खलु धर्मोऽयम् । यावच्छति ततोऽन्हत्वा शोचन्ति नैव तान्वीराः ॥ ९९ ॥
अत इदानीं पुनरानीय परिभवमरिहता नामस्मदीयानामानृण्यमृच्छतु भवान् ।
विषूची
दाणि खु एव दिट्ठा राजकुमारा कहिं गदा तुझे ।
जर हिअअं सोओ अग्गी विअ सुक्कतिणजालम् ॥ ९६ ॥ (क)
यक्ष्मा --
गण्डद्वयेऽपि गलितैर्नयनाम्बुपूरैरामृष्टपत्रलतमा कुलकेशपाशम् ।
पाणिद्वयप्रहतपाटलवाहुमध्य
मस्या वपुर्मम शुचं द्विगुणीकरोति ॥ ९७ ॥
१९७
मत्सरः - राजन्, धैर्यमवलम्ब्यताम् । कृतं शोकेन । संप्रतिकतिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः ।
यक्ष्मा ततः किम् ।
मत्सरः -- ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिहतकः । तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति ।
यक्ष्मा— (सविमर्शम् ।) अवन्ध्योऽयं प्रयत्नः । तदर्थमेव शत्रून्मूलनाय गच्छामः । ( इति विषुचीमत्सराभ्यां सह निष्क्रान्तः 1 )
मन्त्री - मत्सरेण कर्णेऽस्माज्जयार्थे किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः
(क) इदानीं खल्वेव दृष्टा राजकुमाराः कुत्र गता यूयम् । दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम् ॥
93
For Private and Personal Use Only

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368