Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 356
________________ Shri Mahavir Jain Aradhana Kendra ६ अङ्कः] कर्म – अहमप्येवमेव । मत्सरः www.kobatirth.org जीवानन्दनम् । --- (इत्युभी निष्क्रामतः । ) Acharya Shri Kailassagarsuri Gyanmandir देवालं शोकेन द्विपि जीवति न खलु धर्मोऽयम् । यावच्छति ततोऽन्हत्वा शोचन्ति नैव तान्वीराः ॥ ९९ ॥ अत इदानीं पुनरानीय परिभवमरिहता नामस्मदीयानामानृण्यमृच्छतु भवान् । विषूची दाणि खु एव दिट्ठा राजकुमारा कहिं गदा तुझे । जर हिअअं सोओ अग्गी विअ सुक्कतिणजालम् ॥ ९६ ॥ (क) यक्ष्मा -- गण्डद्वयेऽपि गलितैर्नयनाम्बुपूरैरामृष्टपत्रलतमा कुलकेशपाशम् । पाणिद्वयप्रहतपाटलवाहुमध्य मस्या वपुर्मम शुचं द्विगुणीकरोति ॥ ९७ ॥ १९७ मत्सरः - राजन्, धैर्यमवलम्ब्यताम् । कृतं शोकेन । संप्रतिकतिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः । यक्ष्मा ततः किम् । मत्सरः -- ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिहतकः । तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति । यक्ष्मा— (सविमर्शम् ।) अवन्ध्योऽयं प्रयत्नः । तदर्थमेव शत्रून्मूलनाय गच्छामः । ( इति विषुचीमत्सराभ्यां सह निष्क्रान्तः 1 ) मन्त्री - मत्सरेण कर्णेऽस्माज्जयार्थे किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः (क) इदानीं खल्वेव दृष्टा राजकुमाराः कुत्र गता यूयम् । दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम् ॥ 93 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368