Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 351
________________ Shri Mahavir Jain Aradhana Kendra ९२ एवं स्थिते किमन्यद्ब्रवीमि । www.kobatirth.org काव्यमाला | अतो विज्ञापयामि । Acharya Shri Kailassagarsuri Gyanmandir गात्रं मे परितप्यते पदयुगं शक्नोति न स्पन्दितुं स्तब्धं चोरुयुगं भुजौ च भजतः कम्पं मुखं शुप्यति । नास्त्यक्ष्णोर्विषयग्रहः श्रवणयोरप्येवमेव त्वचो stee चलतीव हृन्निजपदादाशा भ्रमन्तीव च ॥ ६९ ॥ अपि च । ननु मे दुःखभागात्मा न धैर्यमवलम्बते । काठिन्यमिव मृत्पिण्डो बनवारिसमुक्षितः || ७० ॥ किं च मया भवत्संविहितरसगन्धकौषधघटितरसायनप्रत्याशया त्वदुपदेश वशंवदचेतमा वपुषि नश्वरके ममता वृथा । विदधता शिवभक्तिरसायनं शिवशिवान्तरितं परमार्थदम् ॥ ७१ ॥ मन्त्री — सत्यमेतच्छिवभक्तिरसायनं परमार्थदमिति सकलैहिक संकटविघटनं च । किं तु पुराभिमानो न वृथा तद्दान विना कथम् । चित्तस्वास्थ्यं विना तच शिवभक्तिर्दृदा कथम् ॥ ७२ ॥ कृच्छ्रेऽपि धैर्यग्रहणं राज्ञो विजयसाधनम् । इति नीतिविदः प्राहुर्वैर्यमालम्व्यतां ततः ॥ ७३ ॥ कि च तव निदर्शयामि तादृशमितिहासम् । यथा । श्रेयः प्रापदगस्तिनास नहुपः शप्तोऽपि धैर्यग्रहा न्नन्वालम्ब्य वृति शुभं नलहरिश्चन्द्रावपि प्रापतुः । कृत्वा छद्मकृतेऽरिणा प्रणयिनीचौर्येऽपि धैर्य वहन्वा सेतुमुदन्वदम्भसि न किं रामो विजिग्ये रिपून् ॥७४॥ विदूषकः - वअस्स, सुदं किं दाणि वि एदस्स मन्तिणो एवं एव्व वअ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368