Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः]
जीवानन्दनम् । .
मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका
नामग्राहमपि प्रदर्य नगरान्निःसारितोऽहं शनैः ।। १९ ॥
प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति ।
गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये ॥ २० ॥ मत्सरः--
तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव । कुष्ठः
फलिप्यति तपः किं ते न चेत्सख्यमजीगणः ॥ २१ ॥ ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् ।
अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् ॥ २२ ॥ तस्मादग्लानिरेव क्रियताम् । मत्सरः-का गतिः । (इति कुष्ठेन किंकरेण च सह निष्क्रान्तः।)
शुद्धविष्कम्भकः।
(ततः प्रविशति पाण्डुः कुष्ठश्च ।) पाण्डुः -(मामर्षम् ।)
अग्राह्यमल्पमतिभिः सचिवस्य तस्य
वैयात्यमूर्जितमहो किमिति ब्रवीमि । यः प्रेषयन्किमपि तादृशवाचिकं द्रा
गुन्मस्तकं निजमसूचयदूष्मलत्वम् ॥ २३ ॥ जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वेतस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः । स गतोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् । किमतः प्रतिविधातव्यम् । कुष्ठः-मम त्वेवं प्रतिभाति ।
मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः ।।
शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् ॥ २४ ॥ पाण्डुः-मैवं वादीः । परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह
For Private and Personal Use Only

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368