Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 341
________________ Shri Mahavir Jain Aradhana Kendra ८२ सइ । (क) www.kobatirth.org मन्त्री - काव्यमाला | मन्त्री -- व्यङ्गनामा रोगः । अभिमुखमवेक्षमाणः शशरुधिरालिप्ततनुरिमं हन्तुम् । तिष्ठति मुखमावृण्वन्मञ्जिष्ठाप्रमुखसाधनो लेपः || ४३ ॥ विदूषकः - किं एदं मल्लाणं आजोहणं विअ जं रत्तप्पवाहो दी - Acharya Shri Kailassagarsuri Gyanmandir वैवेय शस्त्रधाराक्षुण्णं प्रवहति पुरो न रक्तं यत् । तव मूढतां विष प्राकारो लोहिनी नाम ॥ ४४ ॥ काल:-- त्वग्रूप एप द्वितीयः । कर्म तथैव । विदूषकः - अहो पमादो । सुवेदाए उपरि सव्वत्थ गअकण्णा वित्थिण्णा । (ख) काल:-- कर्मन् श्वेतनाम्नि तृतीयत्वक्प्राकारे चर्मदले नाम रोगं पृच्छति विदूषकः । राजा - क एते संवर्तन्ते श्रतायाम् । मन्त्री - देव योधेन तत्रापि नियुक्तेन मया पुरा । आम्रपेश्यभिधानेन लेपेनाक्रम्य भूयते ॥ ४९ ॥ विदूषकः -- वअम्स, पेक्ख एत्थ का विदुद्धतरङ्गिणी विअ वह । ना अञ्जलीहिं हि पित्र । (ग) मन्त्री - धिगौदर्य, सर्वत्राभ्यवहारभ्रान्तिः । भ्रान्त, नेयं दुग्धतरङ्गिणी प्रवहति श्रित्रोऽयमिन्दुप्रभः प्राकारं किल तुर्यतामुपगतं ताम्राख्यमाक्रामति । (क) किमेतन्मलानामायोधनमिव यद्रक्तप्रवाहो दृश्यते । (ख) अहो प्रमादः । श्वेताया उपरि सर्वत्र गजकर्णा विस्तीर्णाः । (ग) वयस्य, पश्यात्र कापि दुग्धतरङ्गिणीव वहति । तदञ्जलिभिर्गृहीत्वा पित्र | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368