Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मत्री-देव, धीरो भव । यदि नाहं प्राणिप्यस्तदिदमभविष्यत् । विदूषकः- (सकोपोपहासम् ।) एवं पञ्चक्खं खु वट्टइ । तुम उण अणुमाणेण एवं णत्थित्ति वण्णेसि । ता अच्छरिअं तको विण्णाणसम्ममन्तिणो । वअस्स, आकण्णेहि मे वअणं । एसो अमच्चो एव्व सव्वदुवारेसु सत्तुहिं आक्वन्तेसु भिक्खुवेसं गेह्निअ पलाइस्सदि । तुह पुणो दुलहो मोक्खो । ता एहि । सुरङ्गादुवारेण तुमं णइस्से । (इत्युत्थाय सर्वतो विलोक्य ।) हद्धी हद्धी । किं करेमि मन्दभग्गो । जलमत्तं वि कहिं वि ण दीसइ । मत्तापि जं परिहाओ रित्ताओ विअ दीसन्ति । (पुनदृष्ट्रा ।) वअस्स, किं एवं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव सुक्काओ पुणो वि अपरिमिदरसाओ दीसन्ति । कधं इमाओ उत्तरिअ गच्छम । (क) राजा-अमात्य, श्रुतमेतस्य वचनम् । मत्री एतन्न किचन ततस्तव मास्तु भीति रोजायितं रिपुजनस्य निरीक्ष्य किचित् । यत्वेयपूरणविशोषणयोः समर्थ तन्मूलमेव हि विज़म्भणमप्यरीणाम् ॥ ४८ ॥ अपि च। रिपवो लब्ध्वा मार्ग रसादिपरिखाः प्रकोप्य तन्मलम् । देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः ॥ ४९ ॥ (क) एतत्प्रत्यक्षं खलु वर्तते । त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि । तदाश्चर्यं तर्को विज्ञानशर्ममन्त्रिणः । वयस्य, आकर्णय मे वचनम् । एषोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेपु भिक्षुवेपं गहीत्वा पलायिध्यते । तव पुन?लभो मोक्षः। तदेहि। सुरङ्गाद्वारेण त्वां नेष्ये । हाधिक हाधिक । कि करोमि मन्दभाग्यः । जलमात्रमपि कुत्रापि न दृश्यते । सप्तापि यत्परिवा रिक्ता इव दृश्यन्ते । वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा इदानीमेव शुष्काः पुनरण्यपरिमितरसा दयन्ते । कथमिगा अवतीर्य गन्लामः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368