Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
जीवानन्दनम् ।
संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां
पातुं शक्यत एप किं तव ततो मौढ्यं त्वयाविष्कृतम् ॥४६ ॥ (इति सभ्रक्षेपं तर्जयते ।)
राजा-क एनमभिसरति । मत्री--एष मया नियुक्तो महातालेश्वरः । काल:--कर्मन्, औषधविशेषोऽयम् ।
विदूषकः---अध वेदिणीलोहिदाणं उवरि के वि उल्लूठअन्तो विअ दीसन्ति । (क)
मत्री--सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति । कर्म---भगवन् , वेदिनीलोहिते पञ्चमीषष्ठयो त्वनौ । तत्र कुष्ठादेरुत्पत्तिः।
काल:--अस्त्येतत् । विदूषक:...-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोहआरभत्थिआ विअ पूरिजमाणसरीरो दीसइ । (ख)
मबी-स्थूलायां विद्रधिरेष शत्रुमल्लः । विदूषकः--(मभयम् । संस्कृतमाश्रिन्य ।)
प्राकारसप्तकमपि प्रसभं गृहीत्वा
खेद्यानि सप्त च विशोप्य तथैव कोषान । उल्लुण्ठयिप्यति रिपोर्निवहो भटानां
___ म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि ॥ ४७ ॥ राजा-धिक प्रमादम् । हन्त विज्ञानशर्मन् , आक्रान्तमेवारिभिरान्तरम् ।
(क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्लुठन्त इव दृश्यन्ते ।
(ख) अत्र पुनः स्थूलानाम्नि सप्तमें प्राकारे कोऽपि लोहकारभत्रिकेव पूर्यमाणशरीरो दृश्यते ।
For Private and Personal Use Only

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368