Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । भवतु । अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि । स एवास्य प्रतीकारः । (प्रकाशम् ।) प्रासादस्योपरि चलतु देवः । तत्रैव संपाद्यते महती तृप्तिः । राजा-बाढम् । (सर्व प्रासादाधिरोहणं नाट्यन्ति ।) विदपकः----(सर्वतो विलोक्य ।) भो वअम्स, किं एवं भासिणीपाआरे अपुव्वं किं वि दीसइ । (क) राजा-अमात्य, किमिदम् । कर्म----भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः नत्र त्वपप्रथमप्राकार सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते । तान्विदूषको गजा च न वेत्ति, अतः पृच्छति । काल:--सत्यमेवेदम । मन्त्री---गजन, सिध्मकपदाककण्टकाः । विदपक:--(मभयम् ।) वअम्स. एदाणं एदे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्मन्ति । ता अम्मदो सिग्धं पलाअणं करेम । (ख) मन्त्री-विदूषक, मा भैषीः । गुञ्जाफलाग्निलेपः प्रतियोद्धा सिध्मपद्मयोः समरे । एप हरिद्राक्षारः कण्टकहृतये मया प्रहितः ॥ ४२ ॥ राजा-सुष्ट कृतममात्येन । काल:-गुञ्जाफलाग्निलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा विदृषको ब्रवीति । कर्म-एवमेतत् । विदूषकः-अज, को एसो । (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते ।। (ख) वयम्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति । तदस्माच्छीघ्रं पलायनं कुर्मः । (ग) आर्य, क एपः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368