Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नात
राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना
पृष्टे चोत्तरयामि हन्त शरणं कं वा करिप्येऽधुना ॥ २ ॥ तत्सर्वथा नास्ति दैवानुकूल्यम् । (विचिन्त्य ।) भवतु । वनमेव गत्वा तपश्रणेनात्मानं कृतार्थयामि । यतः।
अश्रान्तप्रवहत्तुषारतटिनीशीतालुशातोदरी
संवायासगृहीतशोषितसमित्संवर्धिताग्नित्रयाः । प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे
स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया ॥ ३ ॥ (पुरो विलोक्य ।)
समन्तादालोके सवितुरुपगच्छत्युपशमं ___ गुरोर्दिष्टया लब्धे महत इव सेवापरिचये । तमः सर्वामुर्वी स्थगयति खलानामिव मतिं
___ तदस्यामत्यर्थ न भवति विवेकः सदसतोः ॥ ४ ॥ तथापि पश्यतो मम द्वावपि पुरुषौ गृह्यते । (कतिचित्पदानि गत्वा निपुणं निरूप्य ।) हन्त, सकिंकरः कुष्ठोऽयमागच्छति । स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिमि । तदस्य दर्शनं परिहरणीयम् । मार्गोऽपि न दृश्यते निलीय गन्तुम् । भवत्वत्रैव स्थाणुतामवलम्ब्य तिष्ठामि । गते चैतस्मिम्त्वरितपदं ब्रजेयम् । (इति तथा स्थितः ।)
(ततः प्रविशति किंकरणानुगम्यमानः कुष्टः ।) कुष्ठः-(सदृष्टिक्षेपम् ।) किमिदं दृश्यते पश्य । किंकरः-(सान्द्रे तमसि न्यश्चितपूर्वकायः पश्यन् ।)
पश्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् ।
वैशिष्टयमूर्ध्वतायाः पश्यामि स्थाणुरयमतो भवति ॥ ५ ॥ कुष्ठः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः । आक्रान्ते रिपुभिः पुरेऽन्नसलिलादीनामभावाबहिस्तान्यानेतुमशब्दकल्पितपदन्यासास्तमम्यागताः ।
For Private and Personal Use Only

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368