Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-वयस्य, जयति भ्रमरगुणः पुष्पबाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः । विदूषकः-(सशिरःकम्पम् ।) जुज्जइ । (क) द्वितीया
कैरवणिद्दाभङ्गे चओरतिहाणिवारणे अ पडु ।
सो को वि जअउ देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥४२॥(ख) विदूषकः-एदस्स पज्जस्स अत्थो वण्णीअदि । (ग) राजा-कथमिव । विदूषकः-कैरवविआसआरी चकोरतित्तिआरी भअवं तम्स तिणतस्स सिहामणी चन्दो जअइ ति । (घ)
मत्री--सम्यगुक्तः पद्यार्थो भवता ।
विदूषकः-(सगर्वम् ।) पुत्वपजस्स वि मह अत्थबोधो जादो जेव्व । वअस्सेण अत्थो वण्णीअदि ण वेति तुहि ठिदम् । (ङ)
मन्त्री-(विहस्य ।) कः संदेहः ।
विदूषकः-अमच्च, किं उवहससि मं । एदं सुणादु भवं । धरणीए विअ मह घरणीए अनक्खराए वाआए वि मह अत्थबोधो होइ । (च)
(सर्वे हसन्ति ।) (क) युज्यते । (ख) कैरवनिद्राभङ्गे चकोरतृष्णानिवारणे च पटुः ।
स कोऽपि जयति देवः पश्यन्निटालपुरुपमौलिमणिः ॥ (ग) एतस्य पद्यस्यार्थो वर्ण्यते । (घ) कैरवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शिखामणिश्चन्द्रो जयतीति ।
(ङ) पूर्वपद्यस्यापि ममार्थबोधो जात एव । वयस्येनार्थो वर्ण्यते न वेति तूष्णीं स्थितम् ।
(च) अमात्य, किमुपहससि माम् । एतच्छृणोतु भवान् । बरण्या इव मम गृहिण्या अनक्षराया वाचाया अपि ममार्थवोधो भवति ।
For Private and Personal Use Only

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368