Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
जीवानन्दनम् ।
मन्दारबकुलचम्पककुरबकसहकारमञ्जरीलोलः ।
अलिनिकरः केलिश्लथवनलक्ष्मीकेशपाश इव लसति ॥ ३० ॥ देवी-पेक्खदु भवं । (क) किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ ।
णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको ॥ ३१ ॥ विदूषकः---(उपमृत्य ।) जेदु वअस्सो । देवि, सोत्थि भोदीए । (ख) मत्री-देव, विजयी भव । देवि, जयतु भवती । राजा-अत्र निषीदतु वयस्यः । इहास्यताममात्येन । मन्त्री-(उपविश्य उद्यानभूमिमभितो विलोक्य ।) आश्चर्यमाश्चर्यम् । इहोद्याने तादृक्पशुपतिदयासादितमहा
महिम्नस्ते सेवारसपरवशाः सर्वत इमे । यथास्वं पुप्प्यन्तो युगपदृतवः संनिदधते
प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् ॥ ३२ ॥ राजा-अवहिताः शृणुमस्तावत् । (पुरो विलोक्य ।) मन्त्रिन , पश्य पश्य। स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा । नीलाम्बुदकुचविगलद्धनपुप्पा विहरतीव वनलक्ष्मीः ॥ ३३ ॥ मन्त्री-राजन् , तर्हि वर्षा एताः । पित्तसंचयोऽत्र भवति । एवं हि ऋतुचर्या भिपजो भाषन्ते ।
राजा-कथमिव । मन्त्री
शंसन्ति भाद्रपदमाश्वयुजं च वर्षा
स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः । (क) पश्यतु भवान् ।
कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति ।
नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः ॥ (ख) जयतु वयस्यः । देवि, स्वस्ति भवत्यै ।
----
For Private and Personal Use Only

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368