Book Title: Mukundanandbhan
Author(s): Kashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ अङ्कः] जीवानन्दनम् । . ४९ स्नातुं ते परिचारिकाः स्तनभरश्रान्ताः शनैः सांप्रतं क्वाथोष्णानि जलानि मज्जनगृहे कुम्भीषु संगृह्णते । आयान्तीव तृषा जलार्थनमिषादासां विलासाद्गति हंसाः केशभरश्रियं च शिखिनः स्नेहादिमा याचितुम् ॥ ११ ॥ अत्र च हिरण्मयस्य गृहस्थूणस्य पार्श्वभागे अभ्यङ्गाय सुवर्णपात्रनिहितं तैलं चलत्सौरभं विस्तीर्णस्फुटकर्णिकारकुसुमे येनाभिभाव्यं मधु । न्यस्तं चन्दनदारुनिर्मितमिदं कूर्मासनं चासितुं __ यत्पृष्ठे पृथिवीव च त्रिगुणिता कौशेयशाटी स्थिता ॥ १२ ॥ अपि च नवाम्बुदश्यामलायां विपुलायतायामिन्द्रनीलमणिनिर्मितायां हर्म्यभित्तौ प्रतिफलितवपुश्चेटीजनस्तडिल्लताविन्यासमवलम्बते । अत्रैव कञ्चल्या दृढसंयतस्तनभरा हारं गले कुर्वती __ पश्चाल्लम्बितमम्बरं च जघने काच्या दृढं बध्नती । वेदाम्भःकणमञ्जरी च भजती चेलाञ्चलेनानने चेटीप्वेकतमेयमत्र यतते कर्तुं तवाभ्यञ्जनम् ॥ १३ ॥ राजा-दौवारिक, मन्त्री विदूषकश्च कृतोचितव्यापारो न वेति विचार्यताम् । अहमप्यत्र स्नात्वा कृतशिवार्चनो भोजनाय यतिष्ये । दौवारिकः----तह । (क) (इति निष्क्रान्तः ।) राजा-(स्मृतिमभिनीय ।) अये महानुभावा शिवभक्तिः, यस्याः प्रसादाद्भगवन्तं साम्बं साक्षात्कृत्य तदीयकरुणाकटाक्षामृतनिःष्यन्दकन्दलिताखिलपुमर्थोऽपि सन्संप्रति प्राकृतानर्थनिवर्तकारसगन्धकानासाद्य तावतैव कृतकृत्यंमन्यो मूढोऽहं विस्मृतवानस्मि तां भगवती शिवभक्तिम् । अहो धिक् प्रमादम् । नूनं सा भगवती मां कृतघ्नं मन्येत । (निःश्वस्य ।) दृङ्मात्रदर्शितनिजप्रथितप्रभावा प्रह्लादभूमसुरभूरुहमूलभूता । (क) तथा । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368