________________
श्री महानिशीथ सूत्रम्
१३९
से भयवं ! सामने पुच्छा जाव णं वयासी ? गोयमा ! अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे, से भयंव ! केण अद्वेणं एवं वुच्चइ जहा णं अत्थेगे जाव जे णं नो जोगे ? गोयमा ! अत्थेगे जेसिं णं सामन्ने पडिकुट्टे अत्थेगे जेसिं च णं सामने नो पडिकुट्टे, एएणं अट्टेणं एवं बुच्चइ जहा णं अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे । से भयवं ! कयरे ते जेसिं णं सामने पडिकुट्ठे ? कयरे वा ते जेसिं च णं णो परियाए पडिसेहिए ? गोयमा ! अत्थेगे जे णं विरुद्धे, अत्थेगे जे णं नो विरुद्धे, जेणं से विरुद्धे से णं पडिसेहिए, जेणं से णो विरुद्धे सेणं नो पडिसेहिए । से भयवं ! के णं से विरुद्धे के वा णं अविरुद्धे ? गोयमा ! जे जेसुं देसेसुं दुर्गाछणिजे जे जेसुं देसेसुं दुगुछिए जे जेसुं देसेसुं पडिकुड्ठे से णं तेसुं देसेसुं विरुद्धे, जे य णं जेसुं देसेसुं णो दुगुछणिज्जे जे य णं जेसुं देसेसुं णो दुगंछिए जे य णं जेसुं देसेसुं णो पडिकुट्टे से य णं तेसुं देसेसुं नो विरुद्धे, तत्थ गोयमा ! जे णं जेसुं २ देसेसुं विरुद्धे से णं नो पव्वावए जेणं जेसुं २ देसेसुं णो विरुद्धे से णं पव्वावए । से भयवं ! से कत्थ देसे विरुद्धे के वा णो विरुद्धे ? गोयमा ! जे णं केई पुरिसे इ वा इत्थिए इ वा रागेण वा दोसेण वा अणुसपण वा कोहेण वा लोभेण वा अवराहेण वा अणवराहेण वा समणं वा माहणं वा मायरं वा पियरं वा भायरं वा भइणिं वा भाइणेयं वा सुयं वा सुयसुयं वा धूयं वा णत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा विजाइयं वा सयणं वा असयणं वा संबंधियं वा असंबंधियं वा सणाहं वा असणाहं वा इड्ढिमंतं वा अणिड्ढितं वा सएसियं वा विएसियं वा आरियं वा अणारियं वा हवा हणावे वा, उद्दवि वा उद्दवाविज्ज वा से णं परियाए अओग्गे । से णं पावे, से णं निंदिए, से णं गरहिए, से णं दुगुछिए, से णं पडिकुट्टे, से णं पडिसेहिए, से णं आवई, से णं विग्धे से णं अयसे, से णं अकित्ती से णं उम्मग्गे, से णं अणायारे, एवं रायदुट्टे, एवं तेणे, एवं परजुवइपसत्ते, एवं अन्नयरे इ वा केई वसणाभिभूए,