Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 255
________________ २४४ श्री महानिशीथ सूत्रम्-अध्य०८ णीसल्लमालोइत्ताणं जहोवइष्टुं पायच्छित्तं कयंत्ति । गोयमा ! जे णं से माहणीजीवे से णं तज्जम्मे. बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि, णो णं समणी । से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियन्ति ? गोयमा ! मायापच्चएणं । से भयवं ! कयरे णं से मायापच्चए जेणं पयणूकयसंसारेवि सयलपावाययणा विबुहजणणिदिए सुरहिबहुदव्व-घयखंडचुण्णसुसंकरियसमभाव-पमाणपागनिप्फन्नमोयगमल्लगे इव सव्वस्स भक्खे, सयलदुक्ख-केसाणमालए, सयलसुहसाहणस्स परमपवित्तुत्तमस्स णं अहिंसालक्खणधम्मस्स विग्घे, सग्गग्गला-निरयदारभूये, सयलअयसअकित्ती-कलंककलिकलहवेराइपावनिहाणे, निम्मलकुलस्स णं दुद्धरिसअकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति ? गोयमा ! णो तेणं गच्छाहिवइत्ते ठिएणं अणुमवि माया कया । से णं तया पुहइवई चक्कहरे भवित्ताणं परलोगभीरुए णिविन्न-कामभोगे तणमिव परिचेच्चाणं तं तारिसं चोद्दसरयण-नव-नीहीतो चोसट्ठी सहस्से वरजुवईणं, बत्तीसं साहस्सीओ 'अणादिवरनरिंद, छन्नउई गामकोडीओ जाव णं छक्खंड-भरहवासस्स णं देविंदोवमं 'महारायलच्छित्तीयं बहुपुन्नचोइए णीसंगे पव्वइए अ थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाऊणं सुगुरुहिं गच्छाहिवई समणुण्णाए । तहिं च गोयमा ! तेणं सुदिट्ठसुग्गइपहेण जहोवइ8 समणधम्मं समणुढेमाणेणं उग्गाभिग्गहविहारत्ताए घोरपरीसहोवसग्गाहियासणेणं रागद्दोसकसायविवजणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्म १. 'अणावइविवर-इत्यादि पाठान्तरमस्ति तथापि पदार्थसांगत्यार्थं 'आणाइत्तवरनरिंद' इति पाठः संभाव्यते तथा चाज्ञाधारिण इति । २. इयं महाराज लक्ष्मीति ।

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282