Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 276
________________ श्री महानिशीथ सूत्रम् २६५ मरणाई - अणेगसारीरमणो- समुत्थसुघोरदारुणदुक्खाणमेव भायणं भवति । ण उण संजमजयणाए विणा जम्मजरामरणाइएहिं घोरपयंडमहारुदारुणदुक्खाणं णिट्टवणमेगंतियमच्यंतियं भवेज्जा । ' एतेणं संजमजयणावियले सुमहंतेऽवि कायकेसे पकए गोयमा ! निरत्थगे भवेज्जा | से भयवं ! किं संजमजयणं समुप्पेहमाणे समणुपालेमाणे समणुट्टेमाणे अइरेणं जम्मजरामरणादीणं विमुच्छेज्जा ? गोयमा ! अत्थेगे जे णं णो अइरेणं विमुंचेज्जा से भयवं ! केणं अट्टेणं एवं बुच्चइ- जहा णं अत्थेगे जे णं णो अइरेणं विमुच्छेज्जा, अत्थेगे जे णं अइरेणं विमुच्जा ? गोयमा ! अत्थेगे जे णं किंचि उ ईसि मणगं अत्ताणगं अणोवलक्खेमाणे सरागससल्ले संजमजयणं समणुट्टे जे णं एवंविहे से णं· चिरेणं जम्मजरामरणाइअणेगसंसारियदुक्खाणं विमुच्चेज्जा, अत्थेगे जे णं णिम्मूलुद्धियसव्वसल्ले निरारंभपरिग्गहे निम्ममे निरहंकारे ववगयरागदोसमोहमिच्छत्तकसायमलकलंके सव्वभाव-भावंतरेहिं णं सुविसुद्धा अदीणमाणसे एगंतेणं निज्जरापेही परमसद्धासंवेगवेरग्गगए विमुक्का सेसमयभयगारवविचित्ताणेगपमायालंबणे जाव णं निज्जियघोरपरीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस कम्मक्खयट्टाए जहुत्तसंजम - जयणं समणुपेहिज्जा पालेज्जा अणुपालेज्जा समणुपालेजा जाव णं समणुट्ठेज्जा जे णं एवंविहे से णं अइरेणं जम्मजरामरणाइअणेगसंसारियसुदुव्विमोक्खदुक्खजालस्स णं विमुज्जा, एतेणं अट्ठेणं एवं वुच्चइ- जहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं विमुज्जा अत्थेगे जे य णं अइरेणेव विमुच्छेज्जा । से भयवं ! जम्मजरामरणाइ अणेगसंसारिय- दुक्खजालविमुक्के समाणे जन्नं कहिं परिवसेज्जा ? गोयमा ! जत्थ णं न जरा न मच्चू न १. 'एतेणं अट्ठेणं' क्वचित् पाठान्तरमिति । २. 'जंतु' पाठान्तरमिति ।

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282