Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
२६३
अहऽन्नया णं गोयमा ! से पावमती जे केइ छट्ठट्टम - दसमदुवालसद्धमास-मास जाव णं छम्मासखवणाइए अन्नयरे वा सुमहं कायकेसाणुगए पच्छित्ते से णं तहत्ति समणुट्टे । जे उ उण एगंतसंजमकिरियाणं जयणाणुगए मणोवइकायजोगे सयलासवनिरोहे सज्झायज्झाणावस्सगाइए असेसपावकम्मरासिनिद्दहणे पायच्छित्ते से णं पमाए अवमन्ने अवहेले असद्दहे सिढिले जाव णं किल किमित्थ दुक्करंति काऊणं न तहा समणुट्टे |
अन्नया णं गोयमा ! अहाउयं परिवालेऊणं से सुसढे मरिऊणं सोहम्मे कप्पे इंदसामाणिए महिढी देवे समुप्पन्ने । तओवि चविऊणं इहs वासुदेवो होऊणं सत्तम पुढवीए समुप्पन्ने । तओ उव्वट्टे समा महाकाए हत्थी होऊणं मेहुणाऽऽसत्तमाणसे मरिऊणं अणंतवणस्सीए गयत्ति । एस णं गोयमा ! से सुसढे जे णं आलोइयनिंदियगरहिए i कयपायच्छित्तेवि भवित्ताणं ! जयणं अयाणमाणे भमिही सुइरं तु संसारे ॥२९॥
से भयवं कयरा उण तेणं जयणा ण विन्नाया जओ णं तं तारिसं दुक्करं कायकेसं काऊपि तहावि णं भमिहिइ सुइरं तु संसारे ? गोयमा ! जयणा णाम अट्ठारसहं सीलंगसहस्साणं संपुन्नाणं अखंडियऽविराहियाणं जावज्जीवमहन्निसाणुसमयं धारणं कसिणसंजमकिरियं अणुमन्नंति, तं च तेण न विन्नायं ति, तेणं तु से अहन्ने भमिहिइ सुइरं तु संसारे ।
से भयवं ! केणं अद्रेणं तं च तेणं ण विन्नायं ति ? गोयमा ! तेणं जावइए कायकेसे कए तावइयस्स ' अट्ठभागेणेव जइ से बाहिरपाणगं विवज्जेन्तो ता सिद्धीए मणुवयंतो, णवरं तु तेण बाहिरपाणगे परिभुत्ते । बाहिरपाणगपरिभोइस्स णं गोयमा ! बहुए वि
१. ' अद्धभागेणेव ' पाठान्तरमिति ।

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282