Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 273
________________ २६२ श्री महानिशीथ सूत्रम्-अध्य०८ से भयवं ! सा सुजसिरी कहिं समुववन्ना ? गोयमा ! छट्ठीए णरगपुढवीए । से भयवं ! केणं अटेणं? गोयमा ! तीए पडिपुन्नाणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिंत्तियं जहा णं पच्चूसे गब्भं पडावेमित्ति । एवमज्झवसमाणी चेव बालयं पसूया । पसूयमेत्ता य तक्खणं निहणं गया । एतेणं अटेणं गोयमा ! सा सुजसिरी छट्ठियं गयत्ति । से भयवं ! जं तं बालगं पसविऊणं मया सा सुज्जसिरी तं जीवियं कि वा ण वत्ति ? गोयमा ! जीवियं । से भयवं ! कहं ? गोयमा ! पसूयमेत्तं तं बालगं तारिसेहिं जराजरजलुसजंबालपूइरुहिरखारदुगंधासुईहिं विलित्तमणाहं विलवमाणं दटूणं कुलालचक्कस्सोवरिकाऊणं साणेणं समुद्दिसिउमारद्धं, ताव णं दिळं कुलाणेणं । ताहे धाइओ सघरणिओ कुलालो, अविणासियबालतणू णट्ठो साणो । तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मज्झं होहित्ति वियप्पिऊणं कुलाणेणं समप्पिओ णं से बालगो गोयमा ! 'सदइयाए । तीए य सब्भावणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो । ___ अन्नया कालकमेणं गोयमा ! सुसाहुसंजोगदेसणापुव्वेणं पडिबुद्धेणं सुसढे पव्वइए य, जाव णं परमसद्धासंवेगवेरगगए अच्चंतघोरवीरुग्गकट्ठसुदुक्करं महाकायकेसं करेइ, संजमजयणं ण याणेइ । अजयणादोसेणं तु सव्वत्थ असंजमपएसु णं अवरज्झे । तओ तस्स गरुहिं भणियं जहा भो भो महासत्त ! तए, अन्नाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसे समाढत्ते, णवरं जइ निच्चालोयणं दाऊणं पायच्छित्तं ण काहिसि ता सव्वमेयं निष्फलं होही । ता जाव णं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे । से ऽवि णं गुरु तस्स तहा पायच्छित्ते पयाइ जहा णं संजमजयणं भूयगं । तेणेव अहन्निसाणुसमयं रोद्दट्टज्झाणाइविप्पमुक्के सुहज्झवसाये निरंतरं पविहरेज्जा । १. स्वपल्यै इति । २. स्वजनकाभिधानेनेति । ३. भूयस्कामिति ।।

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282