Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 271
________________ २६० श्री महानिशीथ सूत्रम्-अध्य०८ तओ य णं धिद्धिकारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपि ण पजले पावकम्मकारिस्सत्ति भणिऊणं निद्धाडिए ते बेऽवि गोउलाओ। एयावसरंमि उ अण्णासन्नसन्निवेसाओ आगए णं भत्तपाणं गहाय तेणेव मग्गेणं उजाणाभिमुहे मुणीण संघाडगे । तं च दद्बणं अणुमग्गेणं गए ऐ ते बेऽवि पाविढे । पत्ते य उज्जाणं जाव णं पेच्छंति सयलगुणोहधारिं चउनाणसमन्नियं बहुसीसगणपरिकिन्नं देविंदनरिंदवंदिज्जमाणपायारविंदं सुगहियनामधिकं जगाणंदं नाम अणगारं । तं च दह्ण चिंतियं तेहिं - जहा णं दे मग्गामि विसोहिपयं एस महायसेत्ति चितिऊणं तओ पणामपुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओ गणहरस्स । भणिओ य सुजसिवो तेण गणहारिणा जहा णं भो भो देवाणुप्पिया ! णीसल्लमालोएत्ताणं लहुं करेसु सिग्धं असेसपाविट्ठकम्मनिट्ठवणं पायच्छित्तं । एसा उण आवन्नसत्ता । एयाए पायच्छित्तं णत्त्थि जाव णं णो पसूया । ताहे गोयमा ! सुमहच्चंतपरममहासंवेगगए से णं सुज्जसिवे, आजम्माओ नीसल्लालोयणं पयच्छिऊणं जहोवइष्टुं घोरं सुदुक्करं महंतं पायच्छित्तं अणुचरित्ताणं तओ अच्चंतविसुद्धपरिणामो सामण्णमब्भुट्ठिऊणं छब्बीसं संवच्छरे तेरस य राइंदिए अच्चंतघोरवीरुग्गकट्ठदुक्करतवसंजमं समणुचरिऊणं जाव णं एगदुतिचउपंचछम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्मसरीरत्ताए अपमाययाए सव्वत्थामेसु अणवरय- महन्निसाणुसमयं सययं सज्झायज्झाणाईसु णं णिद्दहिऊणं सेसकम्ममलं अउव्वकरणेण खवगसेढीए अंतगडकेवली जाए सिद्धे य ।६।। से भयवं ! तं तारिसं महापावकम्मं समायरिऊणं तहावि कहं एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडे त्ति ? गोयमा ! तेणं जारिसभावट्टिएणं आलोयणं विइन्नं, जारिससंवेगगएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समणुट्ठिअं, जारिसं सुविसुद्धसुहज्झवसाएणं

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282