Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
२६१
तं तारिसं अच्चंतघोरवीरुग्गकट्ठ-सुदुक्करतवसंजमकिरियाए वट्टमाणेणं अखंडिय - अविराहिये मूलुत्तरगुणे परिवालयंतेणं णिरइयारं सामन्नं णिव्वाहियं, जारिसेणं रोद्दट्टज्झाणविप्पमुक्केणं णिट्टियरागदोसमोहमिच्छत्तमय-भयगारवेणं मज्झत्थ-भावेणं अदीणमाणसेणं दुवालस वासे संलेहणं पाओवगममणसणं पडिवन्नं तारिसेणं एगंतसुहज्झवसाएणं ण केवलं से एगे सिज्झेज्जा, जइ णं कयाई परकयकम्मसंकमं भवेज्जा ता णं सव्वेसिंपि भवसत्ताणं असेस-कम्मक्खयं काऊणं सिज्झिज्जा, णवरं परकयकम्मं ण कयादी कस्सई संकमेज्जा, जं जेण समज्जियं तं तेणं समणुभवियव्वंति, गोयमा ! जया णं निरुद्धे जोगे हवेज्जा तया णं असेसंपि कम्मट्ठरासिं अणुकालविभागेणेव णिट्ठवेज्जा, सुसंवुडासेसासवदारे । जोगनिरोहेणं तु कम्मक्खए दिट्ठे, ण उण कालसंखाए, जओ णं -
9.
काले तु खवे कम्मं, कालेणं तु पबंधए ।
। एगं बंधे खवे एगं, गोयम ! कालमणंतगं ॥ २३॥ णिरुद्धेहिं तु जोगेहिं वे कम्मं ण बंधऐ । पोराणं तु पहीएज्जा, णवगस्साभावमेव उ ||२४|| एवं कम्मक्खयं 'विंदा णो णं एत्थं कालमुद्दिसे । अणाइकाले जीवे य, तहवि कम्मं ण णिट्ठए ||२५|| खओवसमेण कम्माणं, जया विरीयं समुच्छले । कालं खेत्तं भवं भावं, दव्वं संपप्प जीवे तया ||२६|| अप्पमादी खवे कम्मं, जे जीवे तं कोडिं चडे । जो पमादी पुणोऽणंतं, कालं कम्मं णिबंधिया ||२७|| णिवसेज्जा चउगईए उ, सव्वत्थाऽच्चंतदुक्खिए । तम्हा कालं खेत्तं भवं, भावं संपप्प गोयमा ! मइमं अइरा कम्मं खयं करे ||२८|| विद्या इति । २. णिट्ठिए पाठान्तरमिति । ३. तां कक्षामारोहेदिति

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282