Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 270
________________ श्री महानिशीथ सूत्रम् २५९ सव्वंपि णिययवुत्तंतं तस्सेति । ताहे विण्णायं तेणं महापावकम्मेणं जहा णं निच्छयं एसा सा 'ममंगया सुजसिरी, ण अण्णा य महिलाए एरिसा रुवकंतीदित्तीलावण्ण-सोहग्गसमुदयसिरी भवेजत्ति चिंतिऊणं भणिउमाढत्तो तं जहा एरिसकम्मरयाणं जं न पडे घडहडितयं वजं । तंणूणं तं इमे चिंतिय सोविजहित्थीविउ मे कत्थ सुज्झिस्सं? ।।२२।। ति भाणिऊणं चिंतिउं पयत्तो सो महापावयारी जहा णं-किं छिंदामि अहयं सहत्थेहिं तिलं तिलं सगत्तं ? किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुन्नेमि इणमो अणंतपावसंघायसमुदयं ? दड्ढे किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडमिव घणखंडाहिं चुन्नावेमि सुइरमत्ताणगं ? किं वा णं फालावेऊण मज्झोमज्झीए तिक्खकरवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकढियतउय-तंब-कंस-लोहलोणूससज्जिया-खारस्स ? किं वा णं सहत्थेणं छिंदामि उत्तमंगं ? किं वा णं पविसामि "मयरहरं ? किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेट्ठा पज्जलावेमि जलणं ? किं बहुणा ? णिद्दहेमि कट्टेहिं अत्ताणगंति चिंतिऊणं जाव णं मसाणभूमीए गोयमा ! विरइया महती चिई । ताहे सयलजणसन्निज्झं सुइरं निंदिऊणं अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भणिऊणं आरुढो चिइयाए, जाव णं भवियव्वयाए निओगेणं तारिसदव्वचुन्नजोगाणुसंसढे ते सव्वेवि दारुत्ति काऊणं फूइज्जमाणेवि अणेगपयारेहिं तहावि णं ण पयलिए सिही । १. ममाङ्गजेति । २. 'चिंते' इत्यादि पाठान्तरमाश्रित्य चिन्तयति च यथास्त्रीविद् यदिवा 'जह अच्छि वि उ' पाठान्तरमाश्रित्य अक्षिणी अपि तु मे कुत्र शोत्स्यतः अथवा यथास्थितिविदहं कुत्र शोत्स्ये यद्वा यथा अस्पृश्य इवाहमित्यादीति ३. दj पाठान्तरमाश्रित्य दैत्यमिति । ४. प्रक्षेपयामीति ५. मकरधरं समुद्रमिति । ६. चितिकायामिति ।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282