Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 268
________________ श्री महानिशीथ सूत्रम् अवहरिया सा सुज्जसिरी, जहा णं मज्झं गोरसं परिभोत्तूणं 'कहं गच्छसि 'संपयन्ति ? आह वच्चामो गोउलं अण्णं च जइ तुमं मज्झं विणीया हवेज्जा ता अहयं तुज्झं जहिच्छाए तेकालियं बहुगुलघएणं अणुदियहं पायसं पयच्छिहामि । २५७ जाव णं एवं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि परलोगाणुट्टाणेक्कसुहज्झवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं । एवं तु जहा भणियं महयरीए तहा चेव तस्स घयगूलपायसं पयच्छे | अहन्ना कालक्कमेण गोयमा ! वोच्छिन्ने णं दुवालससंवच्छरिए महारोरवे दारुणे दुभिक्खे, जाए य णं रिद्धित्थिमियसमिद्धे सव्वेऽवि जणवए । अहऽन्नया पुण वीसं अणग्घेयाणं पवरससिसूरकंताईणं मणिरयणाणं घेत्तूणं सदेसगमणनिमित्तेणं दीहद्धाण-परिखिन्न अंगयट्ठी पहपडिवन्ने णं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेज्जे पावमती सुजसिवे । दिट्ठा य तेणं सा कन्नगा जाव णं परितुलियसयलतिहुयणणरणारीरुवकंतिलावण्णा, तं सुज्जसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतिहुयणस्स णं गोयरगएणं मयरकेउणो, भणिया णं गोयमा ! सुजसिरी तेणं महापावकम्मेणं सुजसिवेणं जहा णं हे हे कन्नगे जइणं इमे तुझ सन्तिए जणीणीजणगे समणुमन्नंति ताणं तु अहयं तं परिणेमि, अन्नं च करेमि सव्वंपि ते बंधुवग्गमदरिद्दं ति, तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स, ता गच्छ अइरेणेव साहसु मायावित्ताणं । तओ गोयमा ! जाव णं पट्टतुट्ठा सा सुजसिरी तीए महयरीए 9. 'कहिं' पाठान्तरमिति । २. साम्प्रतमिति । ३. 'अहियं' पाठान्तरमिति । ४. 'पणुवीसं' पाठान्तरमिति ।

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282