Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२५६
श्री महानिशीथ सूत्रम्-अध्य०८ केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति ।३। __ सा उण रायकुलबालियाणरिंदसमणी गोयमा ! तेण मायासल्ल-भावदोसेणं उववन्ना विजुकुमारीणं वाहणत्ताए नउलीरुवेणं किंकरीदेवेसुं । तओ चुया समाणी पुणो पुणो उववज्जंती वावजंती आहिंडिया माणुसतिरिच्छेसुं सयलदोहग्गदुक्खदारिद्दपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा ! जाव णं कहकहवि कम्माणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामन्नपरिपालणेणं सव्वत्थामसुं च सव्वपमायालंबणविप्पमुक्केणं तु उज्जमिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा ! जा सा सरागा चक्खू णालोइया तया तक्कम्मदोसेणं माहणित्थीत्ताए, परिनिब्बुडे णं से रायकुलबालियाणरिंदसमणीजीवे ।४।
से भयवं ! जे णं केई सामण्णमब्भुटेजा से णं एक्काइ जाव णं सत्तट्ठभवंतरेसु नियमेण सिज्झिज्जा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति ? गोयमा ! जे णं केई निरइयारे सामन्ने निव्वाहेजा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिज्झे, जे उण सुहुमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकज्जे वा अन्नयरे वा केई आणा-भंगे काऊणं सामण्णमइयरेज्जा से णं जं लक्खेण भवग्गहणेणं सिझे तं महइ लाभे, जओ णं सामन्नमइयरित्ता बोहिंपि लभेजा दुक्खेणं । एसा सा गोयमा ! तेणं माहणीजीवेणं माया कया जीए य एद्दहमेत्ताएवि एरिसे पावे दारुणे विवागित्ति ।५।
से भयवं ! किं तीए महयरीए तेहिं से तंदुलमल्लगे पयच्छिए त्ति ? किं वा णं सावि य महयरी तत्थेव तेसिं समं असेसकम्मक्खयं काऊण परिनिव्वुडा हवेजत्ति ? गोयमा ! तीए महयरीए तस्स णं तंदुल्ल मल्लगस्सऽट्ठाए तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282