Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
केरिसा नियडी पउत्तति ? अहो खलीत्थीणं चलचवलचडुलचंचलासंट्ठी'एगट्टमाणसाण खणमेगमवि दुज्जम्मजायाणं अहो २सयलाकज्ज - भंडेहलियाणं अहो सयलायसकित्तीवुड्ढिकराणं अहो पावकम्मा-भिणिविट्टज्झवसायाणं, अहो अभीयाणं परलोगगमणंधयारघोरदारुण-दुक्खकंडूकडाह - सामलि- कुंभीपागाइदुरहियासाणं । एवं च बहुं मणसा परितप्पिऊण अणुयत्तणाविरहियं धम्मिक्करसियसुपसंतवयणेहिं णं पसंतमहुरक्खरेहिं णं धम्मदेसणापुव्वगेणं भणिया कुमारेणं रायकुलबालिया नरिंदसमणी गोयमा ! तेणं मुणिवरेणं जहा णं दुक्करकारिए ! मा एरिसेणं मायापवंचेणं अच्चंतघोरवीरुग्गकट्टसुदुक्करतवसंजमसज्झायज्झाणाइहिं समझिए निरणुबंधिपुण्ण - पब्भारे णिष्फले कुणसु, ण किं चि एरिसेणं मायाडंभेणं अणंत्तसंसारदायगेणं पओयणं, नीसंकमालोइत्ताणं णीसल्लमत्ताणं कुरु, अहवा अंधयारणट्टिगाणट्टं धवियसुवण्णमिव' एक्काए फुक्काए जहा तहा णिरत्थयं होही तुज्झेयं वालुप्पाडण भिक्खा भूमीसेज्जा बावीसपरीसहोवसग्गाहियासणाइए कायकिलेसेत्ति । तओ भणियं तीए भग्गलक्खणाए जहा भगवं ! किं तुम्हे हिं सद्धिं 'छम्मेणं उल्लविज्जइ ? विसेसेणं आलोयणं दाउमाणेहिं णीसंकं पत्तिया, णो णं मए तुमं तक्कालं अभिलसिउकामाए सरागाहिलासाए चक्खुए निज्झाइउत्ति, किंतु तुज्झ परिमाणतोलणत्थं निज्झाइओत्ति भणमाणी चेव निहणं गया, कम्मपरिणइवसेणं समज्जित्ताणं बद्धपुट्ठनिकाइयं उक्कोसट्टिइं इत्थीवेयं कम्मं गोयमा ! सा रायकुल- बालियानरिन्दसमणित्ति । तओ ससीसगणे गोयमा ! से णं महच्छेरगभूए णं सयंबुद्धकुमारमहरिसीए विहीए संलिहिऊणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ
9.
२५५
एकार्थाऽसंस्थितमानसानामिति । २. सकलाऽकार्य - भाण्डविक्रयिणीनामिति । ३. ध्मातसुवर्णमिवेति । ४. फूत्कारेणेति । ५. छद्मना-माययोल्लाप्यत इति ६. प्रतीहि - प्रतीतिविषयं नयेति । * 'नट्टमिव' पाठान्तरमिति ।

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282