Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
भणिऊणं विमुंचमाणे सुरभिकुसुमबुद्धिं भत्तिभरनिब्भरे विरइयकरकमलंजलीउत्ति निवडिए 'ससुरासुरे देवसंघे गोयमा ! कुमारस्स णं चलणारविंदे, पणच्चियाओ देवसुंदरीओ, पुणो पुणोऽभिसंधुणिय णमंसिय चिरं पज्जुवासिऊणं सत्थाणेसु गए देवनिवहे |२|
1
२५३
से भयवं ! कहं पुण एरिसे सुलभबोही जाए महायसे सुगहियणामधेज्जे से णं कुमारमहरिसी ? गोयमा ! तेणं समणभावट्ठिएणं अन्नजम्मंमि वायादंडे पउत्ते अहेसि तं निमित्तेणं जावज्जीवं मूणव्वए गुरुवएसेणं साधारिए, अन्नं च - तिन्नि महापावट्ठाणे संजयाणं तंजहा- आऊ तेऊ मेहुणे, एते य सव्वोवाएहिं परिवज्जिए, तेणं तु से एरिसे सुलभबोही जाए ।
अहऽन्नया णं गोयमा ! बहुसीसगणपरिवरिए से णं कुमारमहरिसी पत्थिए सम्मेयसेलसिहरे देहच्चाधिनिमित्तेणं, कालक्कमेणं तीए चेव वत्तणीए जत्थ णं से रायकुलबालिया णरिंदे चक्खुकुसीले, जाणावियं च रायउले. आगओ य वंदणवत्तियाए सो इत्थीनरिंदो उज्जाणवरंमि, कुमारमहरिसिणो पणामपुव्वं च उवविट्ठो स पुरस्सरो जहोइए भूमिभागे, मुणिणावि पबंधेणं कया देसणा, तं च सोऊणं धम्मकहावसाणे उवट्टिओ सपरिवग्गो णीसंगत्ताए, पव्वइओ गोयमा ! सो इत्थीनरिंदो ।
एवं च अच्चंतघोरवीरुग्गकट्टदुक्करत - वसंजमाणुट्टाणकिरियाभिरयाणं सव्वेसिंपि अपडिकम्मसरीराणं अपडिबद्धविहारत्ताए अच्छंतणिप्पिहाणं * संसारिएसुं चक्कहरसुरिंदाइइड्ढि - समुदय-सरीरसोक्खेसुं गोयमा ! वच्चइ कोई कालो जाव णं पत्ते सम्मेयसेलसिहरब्भासं, तओ भणिया गोयमा ! तेण महरिसिणा रायकुलबालियाणरिंदसमणी- जहा णं दुक्करकारिगे ! १. 'ससुरीसरे' पा० तथाच ससुरेश्वरो देवसङ्घ इति । २. मौनव्रतं संधृतमिति । ३. पुर्या ईश्वरस्तथा 'पुरस्सरो' पाठान्तरमाश्रित्य गतार्थ इति । ४. निस्पृहाणामिति ।

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282