Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 263
________________ २५२ श्री महानिशीथ सूत्रम्-अध्य०८ मज्झत्थभाववत्ती समदरिसी सव्वलोय-वीसासो । निक्खेवयपरियत्तं दिव्वो न करेइ तं ढोइ ।।१८।। ता बुज्झिऊण सव्वुत्तमं जणा सीलगुणमहिड्ढीयं । तामसभावं चिच्चा कुमारपयपंकयं णमह ।।१९।। त्ति भणिऊणं अदंसणं गया देवया इति, ते छइल्लपुरिसे लहुं च गंतूणं साहियं तेहिं नरवइणो । ___ तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिजमाणहिययसागरो हरिसविसायवसेहिं भीउड्डयाऽतत्थचकिरहियओ सणियं गुज्झसुरंग खडक्कियादारेणं कंपंत-सव्वगत्तो महया कोउहल्लेणं कुमारदंसणुक्कंठिओ य तमुद्देसं । दिढो य तेणं सो सुगहियणामधेजो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइ महोहीपच्चए णं साहेमाणो संखाइयाइ-भवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधट्टितीविमोक्खमहिंसालक्खणमणगारावयरबंधं णरादीणं सुहणिसन्नो सोहम्माहिवइ-"धरिओवरिपंडरायवत्तो । ताहे य तमदिट्ठपुव्वमच्छेरगं दणं पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा ! सो राया परचक्काहिवईवि । एत्थंतरंमि पहयसुस्सरगंभीर-गहीरदुंदुभिनिग्घोस-पुव्वेणं समुग्घुटुं चउव्विहदेवनिकाएणं- तं जहा कम्मट्टगंठिमुसुमूरण, जय-जय परमेट्ठिमहायस । जय जय जयाहि चारित्तदंसणणाणसमण्णिय ! ॥२०॥ सच्चिय जणणी जगे एक्का, वंदणीया खणे खणे । जीसे मंदरगिरीगरुओ, उयरे वुच्छो तुमं महामुणित्ति ।।२१।। यन्निक्षेपपरिवर्तं दिव्यं-भाग्यं देवो वा न करोति तं मध्यस्थभाववर्ती ढौकत इति । २. भीनाशादत्रस्तश्चमत्कृतचेतश्चेति ३. लघुद्वाररुपा भाषायां खिडकीति ४. महाऽवधिज्ञानप्रत्ययेनेति । ५. धृतोपरिपाण्डुरातपत्र इति । * 'तुममामुणित्ति' पाठान्तरमिति ।

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282