Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२५१
श्री महानिशीथ सूत्रम् पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं 'चलचवलजइणकमपवणवेगेहिं णं आरुहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरुद्देसपइरिक्काओ खणेण पत्ते रायहाणिं, दिट्ठो य तेहिं वामदाहिणभुजापल्लवेहिं वयणसिरोरुहे विलुपमाणो कुमारो, तस्स य पुरओ सुवन्नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला रयहरणवावडोभयकरकमल-विरइयंजली देवया, तं च दद्दूण विम्हियभूयमणे लिप्पकम्मणिम्मविए । एयावसरम्मि उ गोयमा ! सहरिसरोमंचकंचुपुलइयसरीराए णमो अरहंताणंति समुच्चारिऊण भणिरे गयणट्ठियाए पवयणदेवयाए से कुमारे-तं जहा
जो दलइ मुट्ठिपहरेहिं मंदरं धरइ करयले वसुहं । सव्वोदहीण वि जलं आयरिसइ एक्कघोट्टेणं ।।१३।। टाले सग्गाउ हरिं कुणइ सिवं तिहुयणस्सवि खणेणं । अक्खंडियसीलाणं कुद्धोऽवि ण सो पहुप्पेज्जा ।।१४।। अहवा सोच्चिय जाओ गणिज्जए, तिहुयणस्सवि स वंदो । पुरिसो व महिलिया अवा कुलुग्गओ जो न खंडए सीलं ।।१५।।
परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं । सव्वुत्तम सोक्खनिहिं सत्तरसविहं जयइ सीलं ।।१६।।
ति भाणिऊणं गोयमा ! झत्ति मुक्का कुमारस्सोवरिं कुसुमवुठिं पवयणदेवयाए, पुणोऽवि भणिउमाढत्ता देवया तं जहा
देवस्स देंति दोसे पवंचिया अत्तणो सकम्मेहिं ।
ण गुणेसु "ठविंतऽप्पं सुहाइं मुद्धा य जोएंति ।।१७।। १. गतिविशेषवत्क्रमेषु जात्यतुरङ्गमेषु पवनवेगेष्वारुह्येति । १अ. कुलोद्गतः कुलीन इति ।
२. केशश्मश्रु विलुञ्चयन्निति । ३. आकृषति पिबतीति । ४. जातो जन्मवानिति । ५. आत्मानं स्थापयन्तीति । ६. परेषां सुखानि यदिवा 'मुहाई' 'मुद्धाए' च पाठान्तरमाश्रित्य मुखानि मुग्धा मुधा वा पश्यन्तीति ।

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282