Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 260
________________ श्री महानिशीथ सूत्रम् २४९ एयाए कोडीए संठियाणं केई विग्घे हवेजा ता णमम्हवि सुदिट्ठपच्चए संतेपुरपुरस्सरे तुज्झाणत्तीए अत्तहियं समणुचिट्ठामो । तओ णं गोयमा ! भणियं तेण कुमारेणं जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणअदट्ठव्वदुजायजम्मस्सत्ति । ता गोयमा ! जाव णं चेवइयं समुल्लवे से णं कुमारवरे ताव णं 'अणोहियपवित्तिएणेव समयद्धसियं तक्खणा परचक्केणं तं रायहाणी, समुद्धाइए णं सन्नद्धबद्धद्धए णिसियकरवालकुंतविप्फुरंतचक्काइपहरणाडोववग्गपाणी हणहणहणरावभीसणा बहुसमरसंघट्टादिण्णपिट्ठी २जीयंतकरे अउलबलपरक्कमे णं महाबले परबले जोहे । एयावसरम्मिय कुमारस्स चलणेसु निवडिऊण दिट्ठपच्चए मरणभयाउलत्ताए अगणिय कुलक्कमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताणं सपरिगरे पणढे से णं नरवरिंदे । एत्थंतरंमि चिंतियं गोयमा ! तेणं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्टि दाविजइ, णो णं तु पहरियव्वं मए कस्सावि णं अहिंसालक्खणधम्मं वियाणमाणेणं कयपाणाइवायपच्चक्खाणेणं च, ता किं करेमि णं ? सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि ? जओ दिढे णं ताव मए दिट्ठीमित्तकुसीलस्स णामग्गहणेणावि एमहंते संविहाणगे। ___ता संपयं सीलस्सावि णं एत्थं परिखं करेमित्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा ! से कुमारे-जहा णं जइ अहयं वायामित्तेणावि कुसीलो ता णं मा णीहरेज्जा हु अक्खयतणू खेमेणं एयाए रायहाणीए । अहा णं मणोवइकायतिएणं सव्वपयारेहिं णं सीलकलिओ ता मा वहेजा ममोवरिं इमे सुनिसिए दारुणे जीयंतकरे पहरणे णिहए । णमो णमो अरहंताणं ति भणिऊणं जाव णं १. अनवहितप्रवृत्तिकेनेति । २. जीवान्तकरमिति । ३. मः अलाक्षणिकस्तथा च नेद्दशः कुलक्रम इति ।

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282