Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
२४७ पच्छित्तं, जाव णं काऊण सयलसंगपरिच्चायं समणुढेमि णं सयलपावनिद्दलणे अणगारधम्मे, सिढिलीकरेमि णं अणेगभवंतरावइन्ने सुदुब्विमोक्खे पावबंधण-संघाए । घिद्धिद्धी अव्ववत्थियस्स णं जीवलोगस्स जस्स णं एरिसे अणप्पवसे इंदियगामे । अहो अदिट्ठपरलोगपच्चवायया, लोगस्स अहो एक्कजम्माभिणिविठ्ठचित्तया, अहो अविण्णायकज्जाकज्जया, अहो निम्मेरया, अहो 'निरप्परिहासया अहो परिचत्तलज्जया । हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदुन्निवारे असज्झपावागमे देसे । हा हा हा धट्ठारिए ! अहन्नेणं कम्मट्ठरासी जं सुईरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररुवपरिदंसणेणं णयणेसुं रागाहिलासे । परिचिच्चाणं इमे विसए तओ गेण्हामि पव्वजंति चिंतिऊणं भणियं गोयमा ! तेणं कुमारवरेणं, जहा णं खंतमरिसियं णीसल्लं तिविहं तिविहेणं तिगरणसुद्धीए सव्वस्स अत्थाण-मंउवरायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं । तत्थ णं गहियं पत्थयणं, दोखंडीकाऊणं च सियफेणावलीतरंगमउयं सुकुमालवत्थं । परिहिएणं अद्धफलगे गहिएणं दाहिण-हत्थेणं सुयणजणहियए इव "सरलवित्तलयखंडे, तओ काऊणं तिहुयणेक्कगुरुणं अरहंताणं भगवंताणं जगप्पवराणं धम्मतित्थं-कराणं जहुत्तविहिणाऽभिसंथवणवंदणं, से णं चलचवलगई पत्ते णं गोयमा ! दूरं देसंतरं से कुमारे जाव णं हिरण्णुक्कुरडी णामरायहाणी।
तीए रायहाणीए धम्मायरियाण गुणविसिट्टाणं पउत्तिं अन्नेसमाणे चिंतिउं पयत्ते से कुमारे-जहा णं जाव णं ण केइ गुणविसिट्टे धम्मायरिए मए समुवलद्धे ताविहई चेव महिं विचिट्ठियव्वं ता गयाणि कइवयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिंदे, १. छन्ना रिरंसेति । २. असाध्यपापागमो यत्र स तथा तस्मिन्निति । ३. निर्लज्जार्या प्रति
सम्बोधनमिति । ४. मिच्छामिदुक्कडमित्यर्थः । ५. सरलवेत्रलताखण्ड इति । ६. 'भिसंथवभावबंदणं' पाठान्तरमिति । ७. मए विचिट्ठियव्वं । पाठान्तरमिति । 'सियं' पागन्तरमिति

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282