Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२४५
श्री महानिशीथ सूत्रम् समणीकप्पपरिभोगवज्जणेणं छक्कायसमारंभविवजणेणं . ईसिंपि दिव्वोरालियमेहुणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणे णं जहोवइट्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमाया-लंबणविप्पमुक्केणं य णिदड्ढअवसेसीकए अणेग-भवसंचिए कम्मरासी । अण्णभवे तेणं माया कया तप्पच्चइएणं गोयमा ! एस विवागो ।
से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीए णं एरिसो दारुणो विवागो ? गोयमा ! तस्स णं महाणुभागस्स गच्छाहिवइणो जीवे अणूणाहिए लक्खइमे भवग्गहणे सामन्ननरिंदस्स णं इत्थीत्ताए धूया अहेसि । अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवइणा भणिया-जहा भद्दे ! एते तुज्झ पंचसए 'सगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स इ8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधन्नसुवन्नहिरण्णं वा, कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जेणं भवंतरेसुंपि ण होसि सियलजणसुहप्पियागारिया सव्वपरिभूया गंधमल्लतंबोलसमालहणाइ जहिच्छिय-भोगोवभोगवज्जिया हयासा दुजम्मजाया 'णिदड्ढणामिया रंडा । ताहे गोयमा ! सातहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमण्णु-घग्घरसरा भणिउमाढत्ता-जहा णं ण याणिमोऽहं पभूयमालवित्ताणं णिगच्छावेह लहुं कटे रएह महई चियं णिद्दहेमि अत्ताणगं, ण किंचि मए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणइवसेणं महापावित्थी चवलसहावत्ताए एतस्स तुझं १. सुगामाणं पा० । २. विह्वलितानामिति । ३. सकलजनसुखप्रियाऽकारिकेति । ___४. असुगृहीतनामिकेति । ५. उत्सरदतीवशुभमन्युघर्घरस्वरेति ।

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282