Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
पंचेंदियाणि,
२४३
परिच्चयह णं परिच्चयह णं कोहाइए पावे, वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरे । पविस्सामो वणंतं ।
इच्चेवं
अणेगेहिं वेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाट्ठाणपारगट भो गोयमा ! गोविंदुमाहणं सोऊणं अच्चंतं जम्मजरारणभीरुणो बहवे सप्पुरिसे सव्युत्तमं धम्मं विमरिसिउं समारद्धे । तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अन्ने भांति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति 1 ताहे तीए संपवक्खायमहिंसोवलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्टंत ऊहिं च परमपच्चयं वि णीयं तेसिं तु । तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरइयकरकमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधु - परिवग्ग-गिह-विहवसोक्खमप्पकालियं निक्खंते सासय-सोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयल- गुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्स णं गुणधरथविरस्स णं सयासेत्ति । एवं च ते गोयमा ! अच्चंतघोरवीरतवसंजमाणुट्ठाण - सज्झायझाणाईसु णं असेसकम्मक्खयं काऊणं तीए माहणीए समं विहुयरयमले सिद्धे गोविंदमाहणादओ रणारिगणे सव्वेऽवी महायसेत्तिबेमि |१|
से भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहिय-नामधिज्जा माहणी जीए जीए एयावइयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु सासयसुहपयाणपुव्वगमब्भुद्धरणं कयंति ? गोयमा ! जं पुव्वं सव्वभावभावंतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइट्ठ पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं । से भयवं ! कि से णं माहणीजीवे तब्भवंतरंमि समणी निग्गंथी अहेसि ? जे णं

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282