Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२४६
श्री महानिशीथ सूत्रम्-अध्य०८ असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्स णं कुलस्स खंपणं काहं जेण मलिणी भवेज्जा सव्वमवि कुलं अम्हाणंति ।। ... तओ गोयमा ! चिंतियं तेण णरवइणा जहा णं अहो धन्नोऽहं जस्स अपुत्तस्मावि य एरिसा धूया । अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुलकलंकभीरुयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहत्ते गुणे । ता जाव णं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहो दिट्ठाए संभरियाए संलावियाए चेव सुज्झीयए इमाए, ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्लत्ति चिंतिऊणं भणिया गोयमा ! सा तेण नरवइणा-जहा णं न एसो कुलक्कमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइत्ति, ता तुमं सीलचारितं परिवालेमाणी दाणं देसु जहिच्छाए कुणसु य पोसहोववासाइं विसेसेणं तु जीवदयं, एयं रज्जं तुझंति । ता णं गोयमा ! जणगेणं एवं भणिया ठिया सा सम्मप्पिया य कंचुईणं अंतेउररखपालाणं, एवं च वच्चंतेणं कालसमएणं तओ णं कालगए से नरिंदे । अन्नया संजुजिऊणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ । एवं च गोयमा ! दियहे दियहे देइ 'अत्थाणं । अहऽन्नया तत्थं णं बहुवंद-चट्टभट्ट-तडिगकप्पडिगचउरवियक्खण - मंतिमहंतगाइपुरिससयसंकुलअत्थाणमंडवमज्झमि सीहासणो-वविठ्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खूए निझाए तीए सव्वुत्तमरुवजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे । ___ मुणियं च तेणं गोयमा ! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंधयारमणंत-दुक्खदायगं पायालं, ता अहन्नोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागजंते, किं मए जीविएणं ? दे सिग्धं केरेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुट्टेमि णं सुदुक्कर १. आस्थानं सभायामुपविशतीति । २. दृष्ट इति । ३. रागोत्पादकयन्त्रमिति
४. विनाशमिति ।

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282