Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 259
________________ श्री महानिशीथ सूत्रम् - अध्य० ८ एवं च मंतिऊणं जाव णं दिट्ठो राया, कयं च कायव्वं सम्माणिओ य णरणाहेणं, पडिच्छिया सेवा । २४८ अन्नया लद्धावसरेणं पुट्ठो सो कुमारो गोयमा ! तेणं नरवइणा - जहा णं भो भो महासत्ता ! कस्स नामालंकिए णं एस तुझं हत्थंमि विराय मुद्दारयणे ? को वा ते सेविओ एवइयं कालं ?, के वा अवमाणए कए तुह सामिणत्ति ? कुमारेण भणियं जहा णं जस्स नामालंकि णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिए णं इमे मुद्दारयणे । तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति ? कुमारेणं भणियं नाहं अजिमिएणं तस्स चक्खुकुसीलाहमस्स णं सद्दकरणं समुच्चामि । तओ रण्णा भणियं जहा णं भो भो महासत्ता । केरिसो पुण सो चक्खुकुसीलो भण्णे ? किं वा णं अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए ? कुमारेण भणियं जहा णं चक्खुकुसीलो तिसट्ठिए थाणंतरेहिंतो जइ 'कहाइ इह तं दिट्ठपच्चयं होही तो पुण वीसत्थो साहीहामि । जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीए, जहा णं जइ 'कंहाइ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णामग्गहणं कीरए ता णं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति । ताहे गोयमा ! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हक्काराविया रसवई, उवविट्ठो भोयण - मंडवे राया सह कुमारेणं असेसपरियणेणं च, आणावियं अट्ठारसखंड-खज्जयवियप्पं णाणाविहमाहारं । एयावसरंमि भणियं नरवइणा- जहा णं भो भो महासत्त ! भणसु णीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं । कुमारेण भणियं-जहा णं नरनाह ! भणिहामि भुत्तुत्तरकालेणं । णरवइणा भणियं जहा णं भो महासत्त ! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जइ. < कदाचिदिति । 9.

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282