Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२५८
श्री महानिशीथ सूत्रम्-अध्य०८ एयवइयरं पकहेइ ताव णं तक्खणमागंतूण भणिओ सो महयरीए-जहा भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवण्णपलसए सुंकिए । ताहे गोयमा ! पयंसिए तेण पवरमणी । तओ भणियं महयरीए-जहा तं सुवन्नसयं दाएहि, किमेएहिं डिंभरमणगेहिं 'पंचिट्ठगेहिं ? ताहे भणियं सुजसिवेणं जहा णं एहि वच्चामो णगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहप्पं । तओ पभाए गंतूण नगरं पयंसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, णरवइणावि सद्दाविऊणं भणिए पारिक्खी - जहा इमाणं परममणीणं करेह मुल्लं । तोल्लंतेहिं तु न सक्किरे तेसिं मुल्लं काउणं । ताहे भणिया नरवइणा जहा णं भो भो माणिक्कखंडिया ! णत्थि केइ इत्थ जे णं एएसिं मुल्लं करेज्ज । तो गिण्हसु णं दस कोडीओ दविणजायस्स । सुज्जसिवेणं भणियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसन्निहिए अम्हाणं गोउले तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं विमुंचसु त्ति, तओ नरवइणा भणियं जहा एवं भवउत्ति ।
एवं च गोयमा ! सव्वमदरिद्दमकरभरे गोउले काऊणं तेणं अणुच्चरियनामधेजेण परिणीया सा निययधूया सुजसिरी सुजसिवेणं । जाया परोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गर्मिति कालं किंचि ताव णं दद्णं गिहागए साहुणो पडिनियत्ते । हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेण सुजसिरी-जहा . पिए ! एवं अदिट्ठपुव्वं भिक्खायरजुयलयं दणं किमेयावत्थं गया सि ? तओ तीए भणियं-जहा णणु मज्झ सामिणी एएसिं, महया भक्खन्नपाणेणं पत्तभरणं करियं, तओ पहट्टतुट्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंती, ता मए अज्ज एएसि परिदंसणेणं सा संभारियत्ति । ताहे पुणोवि पुट्ठा सा पावा तेणं जहा णं पिए ! का उ तुझं सामिणी अहेसि ? तओ गोयमा ! णं दढं 'ऊसुरुसुभंतीए समणुगग्घरविसंथुलंसुगगिराए साहियं १. पञ्चभिरिष्टकशकलैरिति । २. उत्स्वररुदन्त्या कण्ठगुरुतयेति ।

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282