Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 253
________________ २४२ गोयमा ! पाय सुविदिक कालं, जता श्री महानिशीथ सूत्रम्-अध्य०८ ता एत्थ जन्न पत्तं तदत्थं भो उज्जमं कुणह तुरियं । विबुहजणणिंदियमिणं उज्झह संसार-अणुबंधं ।।१०।। लहिउं भो धम्मसुइं अणेगभवकोडिलक्खेसुदि दुलहं । जइ णाणुट्टह सम्मं ता पुणरवि दुल्लहं होही ।।११।। लद्धेल्लियं च बोहिं णाणुढे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेण मोल्लेणं ? ।।१२।। जाव णं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ ताव णं गोयमा ! पडिवुद्धमसेसंपि बंधुजणे बहुणागरजणो य । एयावसरंमिउ गोयमा ! भणियं सुविदियसोग्गइपहेणं तेणं गोविंद-माहणेणं जहा णं धिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो णु कट्ठमन्नाणं दुविन्नेयमभागधिजेहिं खुद्दसत्तेहिं अदिट्टघोरुग्गपरलोगपच्चवाएहिं अतत्ताभिणिविदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं । अहो सजीवेणेव परिमुसिए एवइयं कालसमयं । अहो किमेस णं परमप्पा भारियाछलेणासि उ मज्झ गेहे, उदाहु णं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चि एस सूरिए इव संसयतिमिरावहारित्तेणं लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए । अहो महाइसयत्थपसाहगाओ मज्झं दइयाए वायाओ ! भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झं अंगया ! अब्भुट्ठाणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति । भो भो पुरंदरपभितीओ खंडियाओ ! वियारह णं 'सोवज्झायभारियाओ जगत्तयाणंदाओ कसिण-किब्विस-णिद्दहण-सीलाओ वायाओ । पसन्नोऽज्ज तुम्ह गुरु आराहणेक्कसीलाणं परमप्पबलं जजण-जायणज्झयणाइणा छक्कम्माभिसंगेणं । तुरियं विणिज्जिणेह १. यो नेच्छितो मीमांसकैः सर्वज्ञः स एव एष इति । २. वाच इति । ३. छात्रा इति । ४. स्वोपाध्यायभाया इति ।

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282